वदनम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वदनम्, क्ली, (वदन्त्यनेनेति । वद् + करणे ल्युट् ।) मुखम् । इत्यमरः ॥ (यथा, आर्य्यासप्तशत्याम् । २७६ । “दर्शनविनीतमाना गृहिणी हर्षोल्लसत्कपोल- तलम् । चुम्बननिषेधमिषतो वदनं पिदधाति पाणि- भ्याम् ॥” लक्षणया अग्रभागः । यथा, सुश्रुते । १ । ७ । “त्रीण्यन्यानि (यन्त्राणि) जाम्बववदनानि त्रीण्यङ्कुशवदनानि षडवाग्निकर्म्मस्वभिप्रेतानि ॥” वद + भावे ल्युट् । कथनम् ॥)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वदनम् [vadanam], [उद्यते$नेन वद् करणे ल्युट्]

The face; आसीद्वि- वृत्तवदना च विमोचयन्ती Ś.2.13; so सुवदना, कमलवदना &c.

The mouth; वदने विनिवेशिता भुजङ्गी पिशुनानां रसनामिषेण धात्रा Bv.1.111.

Aspect, look, appearance.

The front point.

First term (in a series).

The summit or apex of a triangle. -Comp. -आसवः saliva. -उदरम् the jaws. -कञ्जम्, पङ्कजम् a lotus-face. -पवनः breath.

मालिन्यम् a troubled face.

shame-faced appearance.

श्यामिका blackness of the face.

a kind of disease.

"https://sa.wiktionary.org/w/index.php?title=वदनम्&oldid=235985" इत्यस्माद् प्रतिप्राप्तम्