वदन्ति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वदन्तिः, स्त्री, (वद् + “वदेश्च ।” इत्युज्ज्नल- दत्तोक्त्या झिच्प्रत्ययः । ३ । ५० ॥ कृदि- कारादिति वा ङीष् ।) कथा । इति सिद्धान्त- कौमुदी ॥ विसर्गशून्यं वदन्तिपदं क्रियापदं भवति ॥ (यथा, मनुः । १२ । ११५ । “यं वदन्ति तमोभूता मूर्खा धर्म्ममतद्विदः ॥”)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वदन्ति¦ f. (-न्तिः-न्ती) Speech, discourse, talk. E. वद् to say or speak, झिच् Una4di aff., ङीष् optionally added.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वदन्तिः [vadantiḥ], f.

वदन्ती Speech, discourse.

A story; L. D. B.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वदन्ति/ वदन् See. किं-व्

"https://sa.wiktionary.org/w/index.php?title=वदन्ति&oldid=236018" इत्यस्माद् प्रतिप्राप्तम्