वधस्थली

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वधस्थली, स्त्री, (वधाय वधस्य वा स्थली स्थानम् ।) प्राणिवधस्थलम् । मशान इति भाषा । तत्- पर्य्यायः । आघातः २ । इति त्रिकाण्डशेषः ॥ प्रघातः ३ वधस्थानम् ४ । इति शब्दरत्नावली ॥ आघातनम् ५ । इति हारावली ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वधस्थली/ वध--स्थली f.

"https://sa.wiktionary.org/w/index.php?title=वधस्थली&oldid=236169" इत्यस्माद् प्रतिप्राप्तम्