वधूटी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वधूटी¦ स्त्री अल्पा वधूः टी। अल्पवयस्कायाम् गार्य्यां
“गोप-वधूटी दुकूलेति” भाषापरि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वधूटी¦ f. (-टी)
1. A son's wife.
2. A young woman living in her father's house, whether married or unmarried. E. वधू wife, टी aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वधूटी f. id. Ba1lar.

वधूटी f. a daughter-in-law L.

"https://sa.wiktionary.org/w/index.php?title=वधूटी&oldid=504086" इत्यस्माद् प्रतिप्राप्तम्