वध्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वध् [vadh], 1 P. (वधति) To slay, kill (not used in classical Sanskrit except as a substitute for हन् in the Aorist and Benedictive).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वध् (also written बध्; cf. बाध्; properly only used in the aor. and Prec. tenses अवधीत्and धिष्ट; वध्यात्and वधिषीष्टPa1n2. 2-4 , 42 etc. ; vi , 62 ; the other tenses being supplied by हन्; cf. Dha1tup. xxiv , 2 ; but in Ved. and ep. poetry also pres. वधति; Pot. वधेत्; fut. वधिष्यति, ते; other Ved. forms are aor. अवधीम्, वहीम्Subj. वधिषः; बधीःTA1r. ; Prec. बध्यासम्, सुःAV. ) , to strike , slay , kill , murder , defeat , destroy RV. etc. etc. : Pass. वध्यते, ति( aor. अवधि) , to be slain or killed MBh. Ka1v. etc. : Caus. वधयति, to kill , slay MBh. [a. Gk. ?.]

"https://sa.wiktionary.org/w/index.php?title=वध्&oldid=236309" इत्यस्माद् प्रतिप्राप्तम्