वध्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वध्यः, त्रि, (वधमर्हतीति । वध + यत् ।) वधार्हः । तत्पर्य्यायः । शीर्षच्छेद्यः २ । इत्यमरः । ३ । १ । ४५ ॥ “किन्त्वया न श्रुतं लोके अवध्याः शत्रुयोषितः । हीनवर्णोपभुक्ता या त्याज्या वध्यापि वा भवेत् ॥” इति प्रायश्चित्ततत्त्वम् ॥ अवध्या यथा, -- “गोब्राह्मणं वृद्धमथापि सुप्तं बालं स्वबन्धुं ललनां सुदुष्टाम् । कृतापराधानपि नैव वध्या- दाचार्य्यमुख्या गुरवस्तथैव ॥” इति वामनपुराणे ५५ अध्यायः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वध्य वि।

शिरच्छेदार्हः

समानार्थक:वध्य,शीर्षछेद्य

3।1।45।1।3

द्वेष्ये त्वक्षिगतो वध्यः शीर्षच्छेद्य इमौ समौ। विष्यो विषेण यो वध्यो मुसल्यो मुसलेन यः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वध्य [vadhya], a.

To be killed or slain.

Sentenced to be killed.

Vulnerable.

To be subjected to corporeal punishment, to be corporeally punished

ध्यः A victim, one seeking his doom; अद्यापि बध्यमानां वध्यः को नेच्छति शिखां मे Mu.1.9.

An enemy. -Comp. -दिण्डिमः, -पटहः a drum beaten at the time of execution. -पालः a jailer. -भूः, -भूमिः f., -स्थलम्, -स्थानम् a place of execution. -माला a garland of flowers placed on a person who is about to be executed. -वासस् the clothes of a criminal who has been executed; वध्यांश्च हन्युः सततं यथाशास्त्रं नृपाज्ञया । वध्यवासांसि गृह्णीयुः शय्याश्चाभरणानि च ॥ Ms.1.56.

शिला an executioner's block, scaffold.

a slaughter-house.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वध्य mfn. (frequently written बध्य)to be slain or killed , to be capitally punished , to be corporally chastised(See. under वध) , sentenced , a criminal AV. etc.

वध्य mfn. to be destroyed or annihilated MBh. Ka1v. etc.

वध्य m. an enemy MW.

वध्य etc. See. p. 916 , col. 3.

"https://sa.wiktionary.org/w/index.php?title=वध्य&oldid=236315" इत्यस्माद् प्रतिप्राप्तम्