वध्रि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वध्रि [vadhri], a. Castrated, emasculated.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वध्रि mfn. " one whose testicles are cut out " , castrated , emasculated , unmanly ( opp. to वृषन्) RV. AV. S3Br.

वध्रि etc. See. col. 1.

"https://sa.wiktionary.org/w/index.php?title=वध्रि&oldid=236387" इत्यस्माद् प्रतिप्राप्तम्