वध्रिमती

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वध्रिमती/ वध्रि--मती f. a woman who has an impotent husband RV.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


VADHRIMATĪ : A princess, praised in Ṛgveda. This beautiful princess got a hermaphrodite as her husband. She shed a good deal of tears and prayed to the Aśvins (Charioteers of Indra, celebrated as Gods of light and helpers) in consequence of which she got a son named Hiraṇyahasta. (Ṛgveda, Maṇḍala 1, Śūkta 116).


_______________________________
*13th word in right half of page 817 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Vadhrimatī, ‘having an impotent man as a husband,’ seems in the Rigveda[१] to be the name of a woman who owed the restoration of her husband's virility to the Aśvins, and obtained a son, Hiraṇyahasta. The word is, however, possibly only descriptive.

  1. i. 116, 13;
    117, 24;
    vi. 62, 7;
    x. 39, 7;
    65, 12.
"https://sa.wiktionary.org/w/index.php?title=वध्रिमती&oldid=474485" इत्यस्माद् प्रतिप्राप्तम्