वनम्

विकिशब्दकोशः तः

संस्कृतम्[सम्पाद्यताम्]

नाम[सम्पाद्यताम्]

लिङ्ग्म्-[सम्पाद्यताम्]

अनुवादाः[सम्पाद्यताम्]

उदाहरणानि[सम्पाद्यताम्]

कोशप्रामाण्यम्[सम्पाद्यताम्]

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वनम्, क्ली स्त्री, (वनतीति । वन् + पचाद्यच् । यद्वा, वन्यते सेव्यते इति । “पुंसि संज्ञायां घः प्रायेण ।” ३ । ३ । ११८ । इति घः ।) बहुवृक्ष- युक्तस्थानम् । (यथा, मनुः । ८ । ३५६ । “परस्त्रियं योऽभिवदेत्तीर्थेऽरण्ये वनेऽपि वा । बदीनां वापि सम्भेदे ससंग्रहणमाप्नुयात् ॥” स्त्रियान्तु यथा, साहित्यदर्पणे आर्थिव्यञ्जना- याम् । “कालो मधुः कुपित एष च पुष्पधन्वा धीरा वहन्ति रतिखेदहराः समीराः । केलीवनीयमपि वञ्जुलकुञ्जमञ्जु द्दूरेपतिः कथय किं करणीयमद्य ॥”) तत्पर्य्यायः । अटवी २ अरण्यम् ३ विपिनम् ४ गहनम् ५ काननम् ६ । इत्यमरभरतौ ॥ दावः ७ दवः ४ अटविः ९ भीरुकम् १० झाटम् ११ गुहिनम् १२ । इति शब्दरत्ना- वली ॥ शत्रम् १३ समजम् १४ प्रान्तरम् १५ विक्तम् १६ ॥ इति जटाधरः ॥ कान्तारम् १७ । इति राजनिर्घण्टः ॥ * ॥ गृहसमीपकर्त्तव्यवनं यथा, -- “शिविराभ्यन्तरे भद्रा स्थापिता तुलसी नृणाम् । धनपुत्त्रप्रदात्री च पुण्यदा हरिभाक्तिदा । प्रभाते तुलसीं दृष्ट्वा स्वर्णदानफलं लभेत् ॥ मालती यूथिका कुन्दं माधवी केतकी तथा । नागेश्वरं मल्लिका च काञ्चनं वकुलं शुभम् ॥ अपराजिता च शुभदा तेषामुद्यानमीप्सितम् । पूर्व्वे च दक्षिणे चैव शुभदं नात्र संशयः ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे १०२ अध्यायः ॥ मथुरायां द्बादश वनानि यथा, -- “रम्यं मधुवनं नाम विष्णुस्थानमनुत्तमम् । तद्दष्ट्वा मनुजो देवि सर्व्वान् कामानवाप्नुयात् ॥ वनं तालवनञ्चैव द्वितीयं वनमुत्तमम् । तत्र स्नात्वा नरो देवि कृतकृत्यो हि जायते ॥ तृतीयं कुमुदं नाम वनं चैवोत्तमं तथा । तत्र गत्वा नरो देव्रि कृतकृत्यो हि जायते ॥ एकादशी कृष्णपक्षे मासि भाद्रपदे हि या । तत्र स्नातो नरो देवि रुद्रलोके महीयते ॥ चतुर्थं काभ्यकवनं वनानां वनमुत्तमम् । तत्र गत्वा नरो देवि मम लोके महीयते ॥ विमलस्य च कुण्डे तु सर्व्वैः पापैः प्रमुच्यते । यस्तु प्रमुञ्चते प्राणान् मम लोकं स गच्छति ॥ पञ्चमं बहुलवनं वनस्थानमनुत्तमम् । तत्र गत्वा नरो देवि अग्निस्थानं स गच्छति ॥ यमुनायाः परे पारे देवानामपि दुर्लभम् । अस्ति भद्रवनं नाम षष्ठं वनमनुत्तमम् ॥ तत्र गत्वा तु वसुधे मद्भक्तो मत्परायणः । तद्वनस्य प्रभावेण नागलोकं स गच्छति ॥ सप्तमन्तु वनं भूमे खादिरं लोकविश्रुतम् । तत्र गत्वा नरो भद्रे मम लोकं स गच्छति ॥ महावनं चाष्टमन्तु सदैव तु मम प्रियम् । तस्मिन् स्नात्वा तु मनुजो इन्द्रलोके मही- यते ॥ लोहजं धवलं नाम लोहजङ्घेन रक्षितम् । नवमन्तु वनं देवि महापातकनाशनम् ॥ वनं विल्ववनं नाम दशमं देवपूजितम् । तत्र गत्वा तु मनुजो ब्रह्मलोके महीयते ॥ एकादशन्तु भाण्डीरं योगिनां प्रियमुत्तमम् । तस्य दर्शनमात्रेण नरो गर्भं न गच्छति । भाण्डीरं समनुप्राप्य वनानां वनमुत्तमम् ॥ वासुदेवं ततो दृष्ट्वा पुनर्जन्म न विद्यते ॥ वृन्दावनं द्वादशमं वृन्दया परिरक्षितम् । मम चैव प्रियं भूमे महापातकनाशनम् ॥ वृन्दावनन्तु गोविन्दं ये पश्यन्ति वसुन्धरे । न ते यमपुरं यान्ति वैकुण्ठं प्राप्नुयुर्नराः ॥” इति वाराहे मथुरातीर्थवनद्वादशकवर्णनं नामाध्यायः ॥ * ॥ वनविशेषे मरणफलं यथा, -- “यदेवं कथितं पुण्यं मया ब्रह्ममुखाच्च्युतम् । तत् समग्रं भवेत्तस्य अरण्येषूषरेषु च ॥ अरण्यानि प्रवक्ष्यामि तथा चैवोषराणि च । सैन्धवं दण्डकारण्यं नैमिषं कुरुजाङ्गलम् ॥ उपलावृतमारण्यं जम्बूमार्गोऽथ पुष्करम् । हिमवासस्ततोऽरण्य उत्तमः परिकीर्त्तितः ॥ नवष्वेतेष्वरण्येषु यस्तु प्राणान् परित्यजेत् । ब्रह्मलोकातिथिर्भूत्वा स याति परमं पदम् ॥” इति देवीपुराणे अरण्योषरप्रशंसा ॥ * ॥ अरण्ये वर्णनीयानि यथा, -- “अरण्येऽहिवराहेभयूथसिंहादयो द्रुमाः । शुककाककपोताद्या भिल्लभल्लदवादयः ॥” उद्याने वर्णनीयानि यथा, -- “उद्याने सरणिः सर्व्वफलपुष्पलताद्रुमाः । प्रिकालिकेकिहंसाद्याः क्रीडावाप्यध्वग- स्थितिः ॥” इति कविकल्पलतायाम् १ स्तवके ३ कुसुमम् ॥ (शङ्कराचार्य्यशिष्यस्य हस्तामलकस्य शिष्या- णामुपाधिविशेषे, पुं । यदुक्तं प्राणतोषिण्या- मवधूतप्रकरणे । “सुरम्ये निर्झरे देशे वने वासं करोति यः । आशापाशविनिर्मुक्तो वननामा स उच्यते ॥”)

वनम्, क्ली, (वन्यते सेव्यते इति । वन् + “पुंसि संज्ञायां घः प्रायेण ।” ३ । ३ । ११८ । घः । इति निघण्टौ देवराजयज्वा । १ । १२ । ९ ।) जलम् । (यथा, रघुः । ९ । २२ । “नमयति स्म स केवलमुन्नतं वनमुचे नमुचेररये शिरः ॥”) निवासः । आलयः । इति मेदिनी । ने, १९ ॥ (चमसः । यथा, ऋखेदे । २ । १४ । ९ । “अध्वर्यवः कर्त्तना श्रुष्टिमस्मै वने निपूतं वन उन्नयध्वम् ॥” “वने संभजनीये वने उदके निपूतमाप्यायनेन शोधितं सोममुन्नयध्वमूर्द्ध्वं नयत । यद्बा वने तद्विकारे चमसे निपूतं दशापवित्रेण शोधितं सोमं वने चमसे उन्नयध्वम् ।” इति तद्भाष्ये सायणः ॥) प्रस्रवणम् । इति हेमचन्द्रः ॥ (रश्मिः । इति निघण्टुः । १ । ५ । ८ ॥ “वन षण सम्भक्तौ भूवादिः परस्मै पदी । पुंसि संज्ञायां घः । वन्यते सेव्यते शीतादिनिवारणाय । अथवा वनतिर्हिंसार्थः । वन्यते हिंस्यतेऽनेन तमः । यद्बा, वनु याचने तनादि आत्मने भाषा । वन्यते याच्यते ष्टष्टिप्रदानाय । यद्वा, वनशब्दे भूवादिः परस्मैपदी वन्यते शब्दते स्तूयते स्तोतृभिः ।” इति तत्र देवराजयज्वा ॥ यथा, ऋग्वेदे । १ । २४ । ७ । “अबुध्ने राजा वरुणो वनस्य ॥”)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वनम् [vanam], [वन्-अच्]

A forest, wood, thicket of trees; एको वासः पत्तने वा वने वा Bh.3.12; वने$पि दोषाः प्रभवन्ति रागिणाम्.

A cluster, group, a quantity of lotuses or other plants growing in a thick bed; चित्रद्विपाः पद्मवनाव- तीर्णाः R.16.16;6.86.

A place of abode, residence, house.

A fountain, spring (of water).

Water in general; गगनं ... वनौघनमदभ्रम् Śi.6.73.

A wooden vessel.

Wood, timber.

Dwelling in a forest, living abroad.

Ved. A cloud.

Light, a ray of light.

Worshipping.

A mountain; L. D. B.

Plenty, abundance. (As the first member of comp. वन may be translated by 'wild', 'forest'; वनवराहः, वनकदली, वनपुष्पम् &c.) -Comp. -अग्निः a forest conflagration. -अजः the wild goat.

अन्तः the skirts or borders of a forest; वृत्तः स नौ संगतयोर्वनान्ते R.2.58.

the forest region itself, wood; वनान्तशय्याकठिनीकृताकृती Ki.1.36; अन्तःकूजन् मुखरशकुनो यत्र रम्यो वनान्तः U.2.25.

अन्तरम् another wood.

the interior of a forest; अपि वनान्तरमल्पकुचान्तरा श्रयति पर्वत पर्वसु संनता V.4.49.-अब्जिनी a lotus-plant growing in water. -अरिष्टा wild turmeric. -अर्चकः a florist, maker of garlands. -अलक्तम् red earth or ruddle. -अलिका a sun-flower. -आखुः a hare. -आखुकः a kind of bean. -आपगा 'wood-river', a forest-stream; महार्णवं समासाद्य वनापगशतं यथा Rām.7.19. 17. -आर्द्रकम् the root of wild ginger. (-का) wild ginger.-आश a. living on water; कुतः क्षीरं ... वनाशानां वनाश्रम- निवासिनाम् Mb.13.14.124.

(शः) dining in a wood, a picnic; क्वचिद्वनाशाय मनो दधद् व्रजात् प्रातः समुत्थाय वयस्य- वत्सपान् Bhāg.1.12.1.

a kind of small barley.-आश्रमः abode in the woods, the third stage in the religious life of a Brāhmaṇa. -आश्रमिन् m. an anchorite, a hermit.

आश्रयः an inhabitant of the wood.

a sort of crow or raven. -उत्साहः a rhinoceros. -उद्धवा the wild cotton plant. -उपप्लवः a forest conflagration.-उपलः shaped and dried cow dung (Mar. गोवरी).-ओकस् m.

an inhabitant of a wood, a forester.

an anchorite, a hermit.

a wild animal such as a monkey, boar &c.; तस्य त्यक्तस्वभावस्य घृणेर्मायावनौकसः Bhāg. 7.2.7. -ओषधिः a medicinal herb growing in a forest or growing wild. -कणा wild pepper. -कदली wild plantain. -करिन् m., -कुञ्जरः, -गजः a wild elephant.-काम a. fond of a forest. -कार्पासी (-सिः f.) the wild cotton tree. -कुक्कुटः a wild fowl. -कोलिः f. the wild jujube tree. -खण्डम् a forest. -ग a. inhabitant of a forest. -गवः the wild ox. -गहनम् a thicket, the thick part of a forest; इति चालयन्नचलसानुवनगहनजानुमापतिः ।-गुप्तः a spy. -गुल्मः a wild or forest shrub. -गोचर a.

frequenting woods.

living in water; जहास चाहो वन- गोचरो मृगः Bhāg.3.18.2.

(रः) a hunter.

a forester. (-रम्) a forest. -ग्रहणम् surrounding a forest and stopping all egress. -ग्राहिन् a beater of the forest, one who surrounds a forest; तेन हि निवर्तय पूर्वगतान् वन- ग्राहिणः Ś.2.6/7. -ग्रामकः a forest village, a poor village.

चन्दनम् the Devadāru tree.

aloe-wood. -चन्द्रिका, -ज्योत्स्ना a kind of jasmine. -चम्पकः the wild Champaka tree. -चर a. living in a forest, haunting woods, sylvan.

(रः) a forester, forest-dweller, woodman; उपतस्थुरास्तितविषादधियः शतयज्वनो वनचरा वसतिम् Ki.6.29; Me.12.

a wild animal.

the fabulous eight-legged animal called Śarabha. -चर्या roaming about or residence in a forest.

छागः a wild goat.

a boar.-छिद् m. a wood-cutter.

जः an elephant.

a kind of fragrant grass.

the wild citron tree.

a woodman. (-जम्) a blue lotus-flower.

जा wild ginger.

the wild cotton tree. -जीविन् a forester, woodman.-तिक्तः the yellow myrobalan tree. -दः a cloud. -दाहः a forest-conflagration. -दीपः = ˚चम्पकः. -देवता a sylvan deity, a dryad; शुश्राव कुञ्जेषु यशः स्वमुच्चैरुद्गीयमानं वनदेवताभिः R.2.12;9.52; Ś.4.5; अनुप्रयाता वनदेवताभ्यामदृश्यत स्थावरराजकन्या Ku.3.52;6.39. -द्रुमः a tree growing wild in a forest. -धारा an avenue of trees. -धितिः f. Ved. a hatchet. -धेनुः f. the female of the wild ox orBos gavœus. -पः a woodman; यथा वनान्ते वनपैर्विसृष्टः कक्षं देहत्कृष्णगतिः सुघोषः Mb.9.24.63. -पल्लवः the शोभाञ्जन tree.-पांसुलः a hunter. -पार्श्वम् the neighbourhood of a wood, the forest region itself. -पुष्पम् a forest-flower.-पूरकः the wild citron tree. -प्रवेशः commencing a hermit's life. -प्रस्थ a. retiring into a wood, leading the life of a hermit. (-स्थः) a wood situated on a tableland. -प्रियः the cuckoo. (-यम्) the cinnamon tree.-बर्हिणः, -वर्हिणः a wild peacock. -भूः f., -भूमिः f. forest ground. -भूषणी the female of the Indian cuckoo.-मक्षिका a gad-fly. -मल्ली wild-jasmine. -माला a garland of wood-flowers, such as was usually worn by Kṛiṣṇa; ग्रथितमौलिरसौ वनमालया R.9.51; it is thus described: आजानुलम्बिनी माला सर्वर्तुकुसुमोज्ज्वला । मध्ये स्थूल- कदम्बाढ्या वनमालेति कीर्तिता ॥ ˚धरः an epithet of Kṛiṣṇa.-मालिन् a. adorned with a chaplet of wood-flowers (-m.) an epithet of Kṛiṣṇa; धीरसमीरे यमुनातीरे वसति वने वनमाली Gīt.5; तव विरहे वनमाली सखि सीदति ibid. -मालिनी N. of the town of Dvārakā. -मुच् a. pouring water; R.9.22. (-m.), -भूतः a cloud. -मुद्गः a kind of kidney-bean.-मोचा wild plantain. -रक्षकः a forest-keeper. -राजः the lion. -राजिः, -जी f.

a grove or long row of trees.

a long tract of forest.

a path in a forest. -रुहम् a lotus-flower; वनरुहाननं बिभ्रदावृतम् Bhāg.1.31.12. -लक्ष्मीf.

an ornament or beauty of the wood.

the plantain. -लता a forest-creeper; दूरीकृताः खलु गुणैरुद्यानलता वन- लताभिः Ś.1.17. -वर्तिका a kind of quail. -वह्निः, -हुता- शनः a forest-conflagration.

वासः living in a wood, residence in a forest; अनुमतगमना शकुन्तला तरुभिरियं वनवास- बन्धुभिः Ś.4.1.

a wild or nomadic life.

a forestdweller, a forester. -वासनः a civet-cat. -वासिन् m.

a forest-dweller, forester.

a hermit; so वनस्थायिन्.-वीजः, -वीजकः the wild citron tree. -वृन्ताकी the eggplant. -व्रीहिः wild rice. -शृङ्गाटः Tribulus Lanuginosus (Mar. सराटा). -शोभनम् a lotus. -श्वन् m.

a jackal.

a tiger.

a civet-cat. -सङ्कटः a kind of pulse. -सद्, -संवासिन् m. a forester; प्रणुदन्ववौ वनसदां परिश्रमम् Ki.12. 5. -समूहः a thick wood. -संप्रवेशः a solemn procession into a forest for the purpose of cutting wood for an idol. -सरोजिनी f. the wild cotton plant.

स्थः a deer.

a hermit; कुतः क्षीरं वनस्थानाम् Mb.13.14.124.-स्था, -स्थी the holy fig tree. -स्थली a wood, forest ground; नखक्षतानीव वनस्थलीनाम् Ku.3.29. -स्रज् f. a garland of forest flowers.

हासः, हासकः the Kāsa grass.

N. of the flower-plant Kunda.

"https://sa.wiktionary.org/w/index.php?title=वनम्&oldid=506946" इत्यस्माद् प्रतिप्राप्तम्