वनराज

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वनराजः, पुं, (वनस्य वने वा राजा । “राजाहः- सखिभ्यष्टच् ।” ५ । ४ । ९१ । इति टच् ।) सिंहः । इति शब्दमाला ॥ वनस्य राजा च ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वनराज¦ m. (-जः) A lion. E. वन a wood, and राजन् a sovereign.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वनराज/ वन--राज m. " forest-king " , a lion L.

वनराज/ वन--राज m. Verbesina Scandens L.

"https://sa.wiktionary.org/w/index.php?title=वनराज&oldid=236934" इत्यस्माद् प्रतिप्राप्तम्