वनस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वनस् [vanas], n. Ved.

Loveliness or glory; आयाहि वनसा सह Ṛv.1.72.1.

Wealth.

A wood.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वनस् n. loveliness RV. x , 172 , 1

वनस् n. longing , desire(See. यज्ञ-वनस्and गिर्-वणस्)

वनस् n. = वन, a wood(See. वनर्).

"https://sa.wiktionary.org/w/index.php?title=वनस्&oldid=237112" इत्यस्माद् प्रतिप्राप्तम्