वनार्द्रका

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वनार्द्रका, स्त्री, (वनोद्भवा आर्द्रका ।) वनभवा- र्द्रकम् । इति राजनिर्घण्टः ॥ अस्याः पर्य्याय- गुणौ ऐन्द्रशब्दे द्रष्टव्यौ ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वनार्द्रका/ वना f. wild ginger L.

"https://sa.wiktionary.org/w/index.php?title=वनार्द्रका&oldid=237282" इत्यस्माद् प्रतिप्राप्तम्