वनित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वनितः, त्रि, (वन + क्तः ।) याचितः । सेवितः । इति मेदिनी । ते, १४९ ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वनित¦ mfn. (-तः-ता-तं)
1. Solicited, begged.
2. Served. f. (-ता)
1. A wo- man in general.
2. A beloved woman, a wife, a mistress. E. वन् to ask, aff. क्त |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वनित [vanita], p. p.

Begged, asked, solicited &c.

Served, worshipped.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वनित mfn. v.l. for वेष्टितKa1tyS3r. Sch.

वनित mfn. = व्यूतib.

वनित mfn. solicited , asked , wished for , desired , loved L.

वनित mfn. served W.

"https://sa.wiktionary.org/w/index.php?title=वनित&oldid=237345" इत्यस्माद् प्रतिप्राप्तम्