वनिन्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वनी, [न्] पुं, (वनं आश्रयत्वेनास्त्यस्येति । वन + इनिः ।) वानप्रस्थः । यथा, -- “गृहमेधी शरद्वसन्तयोः व्रीहियवाभ्यां यजेत वनी वर्षासु श्यामाकैरापत्कल्पेऽन्यैः पुरा- तनैर्व्वा ।” इति श्राद्धचिन्तामणौ हारीतः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वनिन्¦ पु॰ वनम् आश्रयतयाऽस्त्यस्य इनि। वानप्रस्थाश्रमयुक्ते

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वनिन्¦ m. (-नी)
1. A tree.
2. A Bra4hman in the third stage of his life.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वनिन् [vanin], a. Ved.

Worshipping.

Desiring.

Giving, bestowing.

Abounding in water.

Living in a forest. -m.

A tree.

The Soma plant.

A Brāhmaṇa in the third stage of his life, a Vānaprastha, q. v.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वनिन् mfn. (fr. वन्)asking , desiring RV.

वनिन् mfn. granting , bestowing ib.

वनिन् m. (fr. 1. वन)a tree RV.

वनिन् m. the सोमplant ib. iii , 40 , 7

वनिन् m. (perhaps) a cloud ib. i , 73 , 8 ; 130 , 4

वनिन् m. " living in a wood " , a Brahman in the third stage of his life , a वानप्रस्थKull. on Mn. vi , 38.

"https://sa.wiktionary.org/w/index.php?title=वनिन्&oldid=504098" इत्यस्माद् प्रतिप्राप्तम्