वनुस्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वनुस् [vanus], a. Ved.

Eager, anxious for.

Devoted or attached to.

A worshipper, one who honours. -m.

A plotter, an enemy (हिंसक).

Possessing, enjoying, using.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वनुस् mfn. zealous , eager

वनुस् mfn. (either) anxious for , attached or devoted to , a friend

वनुस् mfn. (or) eager to attack , a foe , enemy RV.

"https://sa.wiktionary.org/w/index.php?title=वनुस्&oldid=504099" इत्यस्माद् प्रतिप्राप्तम्