सामग्री पर जाएँ

वन्दनीय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वन्दनीयः, त्रि, (वदि + अनीयर् ।) स्तवनीयः । वन्द्यः । वन्दितव्यः । वदधातोरनीयप्रत्ययेन निष्पन्नः ॥ (यथा, महाभारते । ७ । ८० । ३० । “ततः शुद्धाप्तमासाद्य जानुभ्यां भूतले स्थितः । शिरसा वन्दनीयं तमभिवन्द्य जगत्पतिम् ॥”)

वन्दनीयः, पुं, (वन्द्यते भेषजार्थं स्तूयते इति । वदि + अनीयर् ।) पीतभृङ्गराजः । इति राज- निर्घण्टः ।

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वन्दनीय¦ त्रि॰ वदि--अनीयर्।

१ नमनीये

२ स्तवनीये च

३ पीतभृङ्गराजे पु॰ राजनि॰।

४ गोरोचनायां स्त्री त्रिका॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वन्दनीय¦ mfn. (-यः-या-यं) Praise-worthy, to be eulogised. f. (-या) A yellow substance used as a pigment, said in the Tantras to be procured from the head of a cow: see रोचना। E. वदि to praise, अनीयर् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वन्दनीय [vandanīya], a. Fit to be saluted, adorable. -या Yellow pigment.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वन्दनीय mfn. to be respectfully greeted Vajracch.

वन्दनीय m. a Verbesina with yellow flowers L.

"https://sa.wiktionary.org/w/index.php?title=वन्दनीय&oldid=504101" इत्यस्माद् प्रतिप्राप्तम्