वन्दा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वन्दा, स्त्री, (वन्दते अपरवृक्षमिति । वदि + अच् । टाप् ।) वृक्षोपरिवृक्षः । वा~दु इति परगाछा । इति च भाषा । तत्पर्य्यायः । वृक्षा- दनी २ वृक्षरुहा ३ जीवन्तिका ४ । इत्यमरः ॥ वन्दाका ५ शेखरी ६ सेव्या ७ वन्दका ८ । इति भरतधृतहड्डः ॥ वन्दकः ९ नीलवल्ली १० इति रत्नमाला ॥ वन्दाकी ११ परवासिका १२ इति शब्दरत्नावली ॥ वशिनी १३ पुत्त्रिणी १४ वन्द्या १५ परपुष्टा १६ पराश्रया १७ । इति शब्दचन्द्रिका ॥ लताविशेषः । भिक्षुकी । इति मेदिनी । दे, १० ॥ अस्याः पर्य्यायान्तरं गुणाश्च वन्दाकशब्दे द्रष्टव्याः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वन्दा स्त्री।

वृक्षरुहा

समानार्थक:वन्दा,वृक्षादनी,वृक्षरुहा,जीवन्तिका

2।4।82।1।1

वन्दा वृक्षादनी वृक्षरुहा जीवन्तिकेत्यपि। वत्सादनी छिन्नरुहा गुडूची तन्त्रिकामृता॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, लता

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वन्दा¦ स्त्री वदि--कर्मणि घञ्। (परगाछा) लताभेदे अमरः

२ भिक्षुक्यां

३ लताभेदे च मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वन्दा¦ f. (-न्दा)
1. A parasite plant, (Epidendrum tessellatum, &c.)
2. Any parasite plant.
3. A female beggar. E. वदि to praise, affs. अङ् and टाप् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वन्दा [vandā], 1 A female beggar.

Parasitical plant (वन्दाकः, -की, -का, -वन्दारः also in this sense).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वन्दा f. See. below.

वन्दा f. (only L. )a parasitical plant ( esp. Epidendrum Tesselatum)

वन्दा f. a female mendicant

वन्दा f. = बन्दी, a prisoner.

"https://sa.wiktionary.org/w/index.php?title=वन्दा&oldid=504102" इत्यस्माद् प्रतिप्राप्तम्