वन्दिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वन्दिन् पुं।

राजादिस्तुतिपाठकः

समानार्थक:वन्दिन्,स्तुतिपाठक

2।8।97।2।3

वैतालिका बोधकराश्चाक्रिका घाण्टिकार्थकाः। स्युर्मागधास्तु मगधा बन्दिनः स्तुतिपाठकाः॥

स्वामी : राजा

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वन्दिन्¦ पु॰ वन्दते स्तौति वदि--णिनि। राजादेः

१ स्तुति-पाठके अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वन्दिन्¦ m. (-न्दी)
1. A panegyrist, a bard, a herald, a servant whose duty it is to proclaim the titles of a great man as he passes along; or a poet, who sings the praises of a prince in his presence, or accompanies an army, to chaunt martial songs: considered as one of a distinct tribe, he is the son of a Kshetriya by a Su4dra female.
2. A flatterer.
3. A prisoner. E. वदि to praise, aff. णिनि |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वन्दिन् [vandin], m. A panegyrist, bard, an encomiast, a herald; धर्मच्छेदात् पटुतरगिरो वन्दिनो नीलकण्ठाः V.4.13; (the bards form a distinct caste sprung from a Kṣatriya father and a Śūdra mother).

A captive, prisoner.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वन्दिन् mfn. to praise or honour( ifc. ) Kum. (See. 1. बन्दिन्).

"https://sa.wiktionary.org/w/index.php?title=वन्दिन्&oldid=237686" इत्यस्माद् प्रतिप्राप्तम्