वन्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वन्यम्, क्ली, (वने भवम् । वन + यत् ।) त्वचम् । इति राजनिर्घण्टः ॥ (कुटन्नटम् । तत्पर्य्यायो यथा, -- “कुटन्नटं परं वन्यं मुस्ताभञ्च परीलवम् ॥” इति वैद्यकरत्नमालायाम् ॥)

वन्यः, त्रि, (वने भवः । वन् + यत् ।) वनोद्भूतः । इति मेदिनी । ये, ५४ ॥ (यथा, रघुः । १ । ४५ । “हैयङ्गवीनमादाय घोषवृद्धानुपस्थितान् । नामधेयानि पृच्छन्तौ वन्यानां मार्गशाखि- बाम् ॥”)

वन्यः, पुं, (वन + यत् ।) वनशूरणः । वाराही- कन्दः । देवनलः । इति राजनिर्घण्टः ॥ (क्षीर- विदारी । तत्पर्य्यायो यथा, -- “क्षीरी शवरपर्ण्याख्यः स्नुक्छदः कुष्ठनाशनः । वन्यो मूलकमूलाभः स्वस्कन्दः स च कञ्चुकी ॥” इति बैद्यकरत्नमालायाम् ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वन्य¦ न॰ वने भवः यत्।

१ त्वचे (दारचिनि) राजनि॰। [Page4847-a+ 38]

२ वनशूरणे

३ वाराहीकन्दे

४ देवनले पु॰ राजनि॰।

५ वन-जातमात्रे त्रि॰।

६ मुद्गपर्ण्यां

७ गोपालकर्कट्यां

८ गु-ञ्जायां

९ मिश्रेयायां

१० भद्रमुस्तायां

११ नन्धपत्रायां स्त्रीराजनि॰। वनानामरण्यानां जलानां वा समूहः यत्।

१३ जलसमूहे

१४ वनसमूहे च स्त्री मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वन्य¦ mfn. (-न्यः-न्या-न्यं) Forest, savage, wild, produced in a wood, &c. f. (-न्या)
1. A multitude of groves.
2. A quantity of water, a flood, a deluge.
3. A plant, (Physalis flexuosa.) E. वन् a wood, &c., यत् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वन्य [vanya], a. [वने-भवः यत्]

Belonging to, growing or produced in, woods, wild; कल्पवित् कल्पयामास वन्यामेवास्य संविधाम् R.1.94; वन्यानां मार्गशाखिनाम् 45,88.

Savage, not tamed or domesticated; वन्यान् विनेष्यन्निव दुष्टसत्त्वान् R. 2.8,37;5.43.

Wooden.

न्यः A wild animal.

A wild plant.

A monkey; शतशो नैर्ऋतान् कन्या जघ्नुर्वन्यांश्च नैर्ऋताः । नैर्ऋतास्तत्र वध्यन्ते प्रायेण न तु वानराः ॥ Rām. 3.287.29. -न्यम् Forest-produce (such as fruits, roots, &c.); रामो$पि सह वैदेह्या वने वन्येन वर्तयन् R.12.2. -Comp. -आश्रमः = वानप्रस्थाश्रमः q. v.; लोकमुख्येषु सत्कारं लिङ्गिमुख्येषु चासकृत् । कुर्वतस्तस्य कौन्तेय वन्याश्रमपदं भवेत् ॥ Mb.12.66.9.-इतर a. tame, domesticated. -गजः, -द्विपः a wild elephant. -वृत्ति a. living on forest-food.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वन्य mf( आ)n. growing or produced or existing in a forest , wild , savage VS. etc.

वन्य mf( आ)n. greenish (?) AV. vi , 2

वन्य mf( आ)n. being or existing in woods (said of अग्नि) TS.

वन्य mf( आ)n. made of wood , wooden RV.

वन्य m. a wild animal R. VarBr2S.

वन्य m. a wild plant R.

वन्य m. N. of partic. wild plants (= Arundo Bengalensis ; वराही-कन्द; वन-शूरण) L.

वन्य m. a Buddhist novice Gal.

वन्य m. abundance of water , a flood , deluge Kr2ishis.

वन्य m. N. of various plants (Physalis Flexuosa ; Abrus Precatorius ; a kind of Curcuma ; a kind of gourd or cucumber ; a kind of Cyperus ; dill) L.

वन्य n. anything grown in a wood the fruit or roots of wild plants MBh. R. etc.

वन्य n. = त्वचL. (See. also चक्षुर्-व्and अ-जीत-पुनर्-वण्य).

"https://sa.wiktionary.org/w/index.php?title=वन्य&oldid=237813" इत्यस्माद् प्रतिप्राप्तम्