वन्या

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वन्या, स्त्री, (वनानामरण्यानां जलानां वा संहतिः । वन् + “पाशादिभ्यो यः ।” ४ । २ । ४९ । इति यः ।) वनसमूहः । इत्यमरः । २ । ४ । ४ ॥ जलसंहतिः । इति मेदिनी । ये, ५४ ॥ मुद्गपर्णी । (तत्पर्य्यायो यथा, रत्नमालायाम् । “मुद्गपर्णी क्षुद्रसहा कामुद्गा सिंहपर्णिका । वन्या मार्ज्जारगन्धेति सूर्पपर्ण्यावुभे च ते ॥”) गोपालकर्कटी । गुञ्जा । मिश्रेया । भद्रमुस्ता । गन्धपत्रा । इति राजनिर्घण्टः ॥ (अश्वगन्धा । तत्पर्य्यायो यथा, -- “हयगन्धाश्वगन्धाख्या वाजिगन्धाश्वगन्धकः । वन्या तुरगगन्धा च कम्बुकाश्वावरोहकः ॥” बल्या क्वचित् दृश्यते । इति वैद्यकरत्नमाला- याम् ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वन्या स्त्री।

वनसमूहः

समानार्थक:वन्या

2।4।4।2।1

वीथ्यालिरावलिः पङ्क्तिः श्रेणी लेखास्तु राजयः। वन्या वनसमूहे स्यादङ्कुरोऽभिनवोद्भिदि॥

अवयव : वनम्

पदार्थ-विभागः : समूहः, द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, प्राकृतिकस्थानम्

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वन्या [vanyā], 1 A large forest, a number of thickets.

A mass of water, flood, deluge.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वन्या f. a multitude of groves , large forest L.

"https://sa.wiktionary.org/w/index.php?title=वन्या&oldid=237827" इत्यस्माद् प्रतिप्राप्तम्