वप्र

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वप्रम्, क्ली, पुं, (उप्यतेऽत्रेति । वप + “वृषिवपिभ्यां रन् ।” उणा० २ । २७ । इति रन् ।) दुर्ग- नगरे परिखाया उद्धृतमृत्तिकास्तूपबद्धे यदु- परि प्राकारो निवेश्यते तत् । तथा चार्थ- शास्त्रम् । ख्यातादुद्धृतमृदा वप्रं कारयेत् तस्यो- परि प्राकारमिति । तत्पर्य्यायः । चयः २ । इत्यमरभरतौ ॥ मृत्तिकास्तूपः ३ । इति शब्द- रत्नावली ॥ (यथा, आर्य्यासप्तशत्याम् । ५०५ । “लग्नं जघने तस्याः सुविशाले कलितकरि- करक्रीडे । वप्रे सक्तं द्विपमिव शृङ्गारस्तां विभूषयति ॥”) महावप्रो यथा, -- “महोद्यानां महावप्रां तडागशतशोभिताम् । प्राकारगृहसम्बाधामिन्द्रस्येवामरावतीम् ॥” महान् वप्रो यस्याः । “प्राकाराधारभूता कृत्रिमोच्छ्रिता भूमि- र्व्वप्रसंज्ञा ॥” इति विष्णुपुराणे ५ अंशे २३ अध्याधे ॥ * ॥ वपति बीजमत्र । क्षेत इति भाषा । तत्- पर्य्यायः । केदारः २ क्षेत्रम् ३ । इत्यमरभरतौ ॥ निष्कुटः ४ वनजम् ५ वाजिका ६ पाटीरः ७ । इति जटाधरः ॥ (यथा, बृहत्संहितायाम् । १९ । १६ । “शालीक्षुमत्यपि धरा धरणीधराभ- धाराधरोज्ज्वितपयः परिपूर्णवप्रा ॥”) रेणुः । तटः । इति मेदिनीकरहेमचन्द्रौ ॥ (यथा, किराते । ७ । ११ । “तत् पूर्ब्बं प्रतिविदधे सुरापगाया वप्रान्तस्खलितविवर्त्तनं पयोभिः ॥” पर्व्वतसानुः । यथा, किराते । ५ । ३६ । “नानारत्नज्योतिषां सन्निपातै- श्छन्नेष्वन्तः सानुवप्रान्तरेषु ॥”)

वप्रम्, क्ली, (वप् + “वृधिवपिभ्यां रन् ।” उणा० २ । २७ । इति रन्) सीसकम् । इति हेम- चन्द्रः । ४ । ४६ ॥ (तथास्य पर्य्यायान्तरम् । “सीसं वध्रञ्च वप्रञ्च योगेष्टं नागनामकम् ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

वप्रः, पुं, (वपति बीजमिति । वप् + रन् ।) तातः । इति मेदिनी । रे, ८२ ॥ प्राकारः । इति विश्वः ॥ प्रजापतिः । इति संक्षिप्तसारो- णादिवृत्तिः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वप्र पुं-नपुं।

परिखोद्धृतमृत्तिकाकूटः

समानार्थक:चय,वप्र

2।2।3।1।5

रथ्या प्रतोली विशिखा स्याच्चयो वप्रमस्त्रियाम्. प्राकारो वरणः सालः प्राचीनं प्रान्ततो वृतिः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

वप्र पुं-नपुं।

क्षेत्रम्

समानार्थक:वप्र,केदार,क्षेत्र,वलज,करण

2।9।11।1।1

पुन्नपुंसकयोर्वप्रः केदारः क्षेत्रमस्य तु। कैदारकं स्यात्कैदार्यं क्षेत्रं कैदारिकं गणे॥

अवयव : मृद्खण्डः,लाङ्गलकृतरेखा

स्वामी : कृषीवलः

 : धान्यसामान्योत्पत्तियोग्यक्षेत्रम्, कलमाद्युत्पत्तियोग्यक्षेत्रम्, यवक्षेत्रम्, यवकक्षेत्रम्, षष्टिकक्षेत्रम्, तिलक्षेत्रम्, माषक्षेत्रम्, उमाक्षेत्रम्, अणुधान्यक्षेत्रम्, भङ्गाधान्यक्षेत्रम्, मुद्गाधान्योद्भवक्षेत्रम्, कुद्रवधान्योद्भवक्षेत्रम्, चणकधान्योद्भवक्षेत्रम्, गोधुमधान्योद्भवक्षेत्रम्, कालयधान्योद्भवक्षेत्रम्, कोधुमधान्योद्भवक्षेत्रम्, प्रियङ्गधान्योद्भवक्षेत्रम्, बीजवापोत्तरं_कृष्टक्षेत्रम्, कृष्टक्षेत्रम्, वारत्रयकृष्टक्षेत्रम्, द्विवारकृष्टक्षेत्रम्, द्रोणपरिमितव्रीहिवापयोग्यक्षेत्रम्, आढकपरिमितव्रीहिवापयोग्यक्षेत्रम्, कुडवपरिमितव्रीहिवापयोग्यक्षेत्रम्, प्रस्थपरिमितव्रीहिवापयोग्यक्षेत्रम्, खारीपरिमितव्रीहिवापयोग्यक्षेत्रम्

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी

वप्र नपुं।

सीसकम्

समानार्थक:नाग,सीसक,योगेष्ट,वप्र

2।9।105।2।4

डिण्डीरोऽब्धिकफः फेनः सिन्दूरं नागसंभवम्. नागसीसकयोगेष्टवप्राणि त्रपु पिञ्चटम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, मूलकम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वप्र¦ पुंन॰ उप्यतेऽत्र रन्।

१ दुर्गनगरादौ परिखाया उद्धृत-मृत्तिकास्तूपे अमरः।

२ क्षेत्रे

३ रेणौ

४ तटे मेदि॰।

५ सीसके न॰ हेमच॰।

६ जनके

७ प्राचीरे पु॰ विश्वः।

८ प्रजापतौ च पु॰ संक्षिप्तसा॰।

९ मञ्जिष्ठायां स्त्रीराजनि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वप्र¦ mn. (-प्रः-प्रं)
1. A field.
2. A rampart, a mud-wall, earth taken from the ditch of a town and raised as a wall or buttress, or as the foundation of a wall of masonry, &c.
3. The foundation of any building.
4. The gate of a fortified city.
5. A shore or bank.
6. Dust, earth.
7. A mound, a hillock.
8. The slope of a hill.
9. A summit, a peak.
10. A ditch.
11. A field.
12. The butting of an elephant or bull. m. (-प्रः) A father. n. (-प्रं) Lead. f. (-प्री) A hillock, an ant-hill. E. वप् to sow, रन् Una4di aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वप्रः [vaprḥ] प्रम् [pram], प्रम् [उप्यते अत्र वप्-रन् Un.2.27]

A rampart, earth-work, mud-wall; वेलावप्रवलयाम् (उर्वीम्) R.1.3; द्वितीयामिव मामत्र वप्रमालम्ब्य तिष्ठत Śiva B.

A bank or mound of any kind (against which bulls and elephants butt); शृङ्गाग्रलग्नाम्बुदवप्रपङ्कः R.13.47; see वप्रक्रीडा below.

The slope or declivity of a hill or rocky place; बृहच्छिलावप्रघनेन वक्षसा Ki.14.4.

A summit, peak, table-land on a mountain; तीव्रं महाव्रतमिवात्र चरन्ति वप्राः Śi.4.58;3.37; Ki.5.36;6.8.

The bank of a river, side, shore, bank in general; ध्वनयः प्रतेनुरनुवप्रमपाम् Ki.6. 4;7.11;17.58.

The foundation of a building.

The gate of a fortified town.

A ditch.

The circumference of a sphere.

A field in general; विकासि वप्राम्भसि गन्धसूचितम् Ki.4.26.

The butting of an elephant or bull.

Dust.

A multitude, a heap; L. D .B.

प्रः A father.

A Prajāpati.

प्रम् Lead.

Gold; L. D. B.

प्रा A flat bank of earth.

Garden-bed. -Comp. -अभिघातः butting against the bank or side (as of a hill, river &c.); वप्राभिघातपरि- मण्डलितोरुदेहः Ki.5.42; cf. तटाघात. -अवनी cultivated land. -क्रिया, -क्रीडा the palyful butting of an elephant (or bull) against a bank or mound; वप्रक्रियामृक्षवतस्तटेषु R.5.44; वप्रक्रीडापरिणतगजप्रेक्षणीयं ददर्श Me.2. -क्षेत्रफलम् the circumference of a sphere.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वप्र mn. a rampart , earthwork , mound , hillock , mud wall , earth or bank raised as a wall or buttress or as the foundation of a building MBh. Ka1v. etc.

वप्र mn. a high river-bank (also नदी-व्) , any shore or bank MBh. R. Kir.

वप्र mn. the slope or declivity of a hill , table-land on a mountain Kir. S3is3.

वप्र mn. a ditch VarBr2S.

वप्र mn. the gate of a fortified city W.

वप्र mn. the circumference of a sphere or globe Gol.

वप्र mn. a sown field , any field Dharmas3.

वप्र mn. dust L.

वप्र mn. = निष्कुट, वनजn. वाजिका(?) and पाटीरL.

वप्र mn. the butting of an elephant or of a bull(See. -क्रियाand -क्रीडा)

वप्र m. a father L. (See. 2. वप्त्रि)

वप्र m. = प्रजा-पतिL.

वप्र m. N. of a व्यासVP.

वप्र m. of a son of the 14th मनुHariv.

वप्र m. Rubia Munjista L.

वप्र m. N. of the mother of the अर्हत्निमिL.

वप्र n. lead L. (See. वरह्र).

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Vapra, ‘rampart,’ is a conjectural reading in the Atharvaveda.[१]

  1. vii. 71, 1. See Whitney, Translation of the Atharvaveda, 435, 436.
"https://sa.wiktionary.org/w/index.php?title=वप्र&oldid=474493" इत्यस्माद् प्रतिप्राप्तम्