सामग्री पर जाएँ

वप्रा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वप्रा, स्त्री, (वप् + रन् । टाप् ।) मञ्जिष्ठा । इति राजनिर्घण्टः ॥ (विवरणमस्या मञ्जिष्ठा- शब्दे ज्ञातव्यम् ॥)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वप्रा f. a flat bank of earth , garden-bed(686389 -वत्ind. as in a level bank , i.e. as in levelling or arranging a place for the fire , Mahi1dh. )

"https://sa.wiktionary.org/w/index.php?title=वप्रा&oldid=238065" इत्यस्माद् प्रतिप्राप्तम्