सामग्री पर जाएँ

वम

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वम, ण जु टु उद्गिरि । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-सक०-सेट् ।) वकारादिः । ण, वेमतुः ववमतुः । अन्ये तु तत्कार्य्यविधायक- सूत्रे फणादौ चेमं न पठन्ति वेमुश्च केचिद्रुधिर- मित्यादिसाधनाय तत्सूत्रे दन्त्यवकारादिवर्ज्जन- स्यानित्यतां स्वीकुर्व्वन्ति । केचित् पुनर्व्वर्ग्य- वकारादिधात्वन्तरमप्यस्ति इति प्रलपन्ति । ज, वामः वमः । उ, वमित्वा वान्त्वा । टु, वमथुः । उद्गिरि वान्तौ । वमति अन्नमजीर्ण- वान् । अमन्तत्वेऽपि ञौ ज्वलह्वल इत्यादिना केवलस्य ह्रस्वविकल्पनात् सोपसर्गस्य नित्यं ह्रस्वः । वमयति वामयति प्रवमयति । इति दुर्गादासः ॥

वमः, पुं स्त्री, वमनम् । इति वमधातोरच्प्रत्ययेन निष्पन्नम् । इति सिद्धान्तकौमुद्यामुणादिवृत्तिः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वम¦ उद्गारे भ्वा॰ पर॰ सक॰ सेट्। वमति अवमीत्। ट्वित्वमथुः। ज्वला॰ वमः वामः। वमयति वामयति उप-सृष्टस्य नित्यं ह्रस्वः। फणा॰ वेमतुः ववमतुः। उदित्वमित्वा वान्{??} वान्तः। [Page4847-b+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वम¦ mf. (-मः-मी) Vomiting. E. वम् to vomit, aff. अच्; also वमन and वमि |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वमः [vamḥ], Ejecting, vomiting, giving out.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वम mf( ई)n. vomiting , ejecting , giving out W.

वम m. = वामg. ज्वला-दि.

"https://sa.wiktionary.org/w/index.php?title=वम&oldid=238117" इत्यस्माद् प्रतिप्राप्तम्