वमन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वमनम्, क्ली, (वम् + भावे ल्युट् ।) छर्द्दनम् । (यथा, सुश्रुते । १ । १२ । “मधुराम्लौ रसौ वापि वमनाय प्रदापयेत् ॥” वमनद्रव्यमपि । यथा, कथासरित्सागरे ६४ । १७ । सप्ताहं वार्कदुग्धाक्तं तच्चूर्णं पाययेत् पृथक् । फलजीमूतकेक्ष्वाकु जीवन्तीजीवकोदनैः ॥ वमनौषधमुख्यानामिति कल्पदिगीरिता । बीजेनानेन मतिमानन्यान्यपि च कल्पयेत् ॥” इति वाभटे कल्पस्थाने प्रथमेऽध्याये ॥)

वमनः, पुं, (वमतीव शुक्लवर्णमिति । वम् + ल्युः ।) शणः । इति राजनिर्घण्टः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वमन¦ न॰ वम ल्युट्।

१ मर्दने

२ छर्दने मेदि॰

३ आहुतौ विश्वः

४ निःसारणे च
“स्वर्गाभिष्यन्दवमनम्” कुमारः।

५ श{??}पु॰।

६ जलौकायां स्त्री राजनि॰ गौरा॰ ङीष्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वमन¦ n. (-नं)
1. Vomiting, ejecting any thing from the mouth.
2. Causing, vomiting, an emetic.
3. Pain.
4. Offering oblations to fire. m. (-नः) Hemp. f. (-नी) A leech. E. वम् to vomit, aff. ल्युट् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वमनम् [vamanam], [वम्-ल्युट्]

Ejecting, vomiting.

Drawing out, taking or getting out as in स्वर्गाभिष्यन्दवमनम् R.15.29; Ku.6.37.

An emetic; also वमनद्रव्यम्.

Offering oblations.

Pain. -नः Hemp.

नी A leech.

The cotton shrub.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वमन m. hemp L.

वमन m. pl. N. of a people Ma1rkP.

वमन n. the act of vomiting or ejecting from the mouth Sus3r.

वमन n. emitting , emission Ka1lid.

वमन n. " causing vomiting " , an emetic Katha1s. Sus3r. etc.

वमन n. offering oblations to fire L.

वमन n. pain , paining L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--one of the two gods forming a boat to cross the ocean of सम्सार। वा. १०८. ३७; १११. ७२. [page३-150+ २६]

"https://sa.wiktionary.org/w/index.php?title=वमन&oldid=504106" इत्यस्माद् प्रतिप्राप्तम्