वम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वम्, क्ली, (वा ल गमनहिंसयोः + कः ।) प्रचेताः । इति मेदिनी । वे, १ ॥ वरुणबीजम् । इति तन्त्रम् ॥

वम्, व्य, (उ + अ + म् ।) शिवपूजान्ते कपोल- वाद्यविशेषः । तत्तु उकाराकारमकारात्मकं शिवप्रणवस्वरूपम् । यथा, -- “डिम् डिम् डिम् डिम् डिडिम् डिम् डिडिमरु डमरुं वादयन् सूक्ष्मनादं वम् वम् वम् वम् ववम् वम् भ्रमितदशशिरा- स्तालमानेन नृत्यन् । कर्पूरासिक्तभस्मापटितपटुजटालम्बिरुद्राक्ष- मालो मायायोगी दशास्यो रघुरमणपुरः प्राङ्गणे प्रादुरासीत् ॥” इति रामलीलामृतकाव्यम् ॥ * ॥ वरुणबीजम् । यथा । नासापुटौ धृत्वा वमिति वरुणबीजस्य चतुःषष्टिवारजपेन कुम्भकं कृत्वा तस्मात् ललाटस्थचन्द्राद्गलितसुधया मातृका- वर्णात्मिकया समस्तं देहं विरचय्य लमिति पृथ्वीबीजस्य द्वात्रिंशद्वारजपेन दहं सुदृढं विचिन्त्य दक्षिणेन वायुं रेचयेत् । इति भूत- शुद्धिप्रकरणे तन्त्रसारः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वम्(टु, उ)टुवमु¦ r. 1st cl. (वमति) To vomit, to eject from the mouth.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वम् [vam], 1 P. (वमति, वान्त; caus. वामयति, वमयति; but with prepositions only वमयति)

To vomit, spit out, eject from the mouth; रक्तं चावमिषुर्मुखैः Bk.15.62;9.1;14.3.

To send forth or out, pour out, give out, give off, give forth, emit (fig. also); किमाग्नेयग्रावा निकृत इव तेजांसि वमति U.6.14; Ś.2.7; R.16.66; Me.2; अविदितगुणापि सत्कविभणितिः कर्णेषु वमति मधुधाराम् Vās.

To throw out or down; वान्तमाल्यः R.7.6.

To reject; अथैतद्वचः पणयो वमन्नित् Ṛv.1.18.8.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वम् cl.1 P. ( Dha1tup. xx , 19 ) वमति(Ved. also वमितिimpf. अवमत्or अवमीत्; pf. ववामवेमुःMBh. etc. ; ववमुःPa1n2. 6-4 , 126 ; 2. sg. वेमिथor ववमिथib. Siddh. ; 3. sg. उवामS3Br. ; aor. अवान्S3a1n3khBr. ; fut. वमिशा, वमिष्यतिGr. ; inf. वमितुम्ib. ; ind.p. वमित्वाMn. iv , 121 ; वान्त्वाVop. ) , to vomit , spit out , eject( lit. and fig. ) , emit , send forth , give out RV. etc. ; to reject i.e. repent(a word) RV. x , 108 , 8 : Pass. वम्यते( aor. अवामिGr. ) , to be vomited etc. : Caus. वामयति, वमयति( cf. Dha1tup. xix , 68 ; aor. अवीवमत्Gr. ) , to cause to vomit Sus3r. : Desid. विवमिषतिGr. : Intens. वंवम्यते, वंवन्तिib. [ cf. Gk. ? for ? ; Lat. vomere ; Lith. ve4mti.]

"https://sa.wiktionary.org/w/index.php?title=वम्&oldid=238182" इत्यस्माद् प्रतिप्राप्तम्