वय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वय, ङ गत्याम् । इति कविकल्पद्रुमः ॥ (भ्वा०- आत्म०-सक०-सेट् ।) ङ, वयते । इति दुर्गा- दासः ॥

वयम्, त्रि, अस्मदादिः । आमरा इति भाषा । अस्मच्छब्दस्य वयादेशे जसि रूपोऽयम् । इति व्याकरणम् ॥ (यथा, -- “एको भवामि स्म भवेऽहमादौ दारैरथोभौ स्म भवाव आवाम् । वयं भवामो बहवः स्म पुत्त्रै- स्त्वन्माययाद्यापि विभो प्रसीद ॥” इति मुग्धबोधव्याकरणम् ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वय¦ गतौ भ्वा॰ आ॰ सक॰ सेट्। वयते अवयिष्ट। अवयि(ढ्व)ध्वम्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वयः [vayḥ], A weaver.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वय m. (fr. वे)one who weaves , a weaver L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--crows, to eat the पिण्ड in स्राद्ध. M. १६. ५३; ३९. 6; Vi. I. 5. ४७.

"https://sa.wiktionary.org/w/index.php?title=वय&oldid=436760" इत्यस्माद् प्रतिप्राप्तम्