वयः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वयः, [स्] क्ली, (वयते वेति अजतीति वा । वय ङ गतो वीगतौ अजगतौ वा + असुन् । अजते- र्वीभावः ।) पक्षी । (यथा, विष्णुपुराणे । १ । ५ । ४६ । “ततः स्वच्छन्दतोऽन्यानि वयांसि वयसो- ऽसृजत् ॥”) वाल्यादिः । इत्यमरः । ३ । ३ । २२९ ॥ (यथा, महामारते । ३ । ६८ । २३ । जीर्णागारमिवाभिवृष्टमवसीदन्तं वृद्धमाचक्षते ॥ तत्रोत्तरोत्तरासु वयोऽवस्थासूत्तरोत्तरा भेषज- मात्राविशेषा भवन्त्यृते च परिहाणे स्तत्राद्या पेक्षया प्रतिकुर्व्वीत । भवन्ति चात्र । वाले विवर्द्धते श्लेष्मा मध्यमे पित्तमेव तु । भूयिष्ठं वर्द्धते वायुर्वृद्धे तद्वीक्ष्य योजयेत् ॥ अग्निक्षारविरेकैस्तु बालवृद्धौ विवर्ज्जयेत् । तत्साध्येषु विकारेषु मृद्बीं कुर्य्यात् क्रियां शनैः ॥” इति सुश्रुते सूत्रस्थाने ३५ अध्यायः ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वयः [vayḥ], A weaver.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वयः in comp. for 3. वयस्.

"https://sa.wiktionary.org/w/index.php?title=वयः&oldid=238223" इत्यस्माद् प्रतिप्राप्तम्