वयम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वयम्, त्रि, अस्मदादिः । आमरा इति भाषा । अस्मच्छब्दस्य वयादेशे जसि रूपोऽयम् । इति व्याकरणम् ॥ (यथा, -- “एको भवामि स्म भवेऽहमादौ दारैरथोभौ स्म भवाव आवाम् । वयं भवामो बहवः स्म पुत्त्रै- स्त्वन्माययाद्यापि विभो प्रसीद ॥” इति मुग्धबोधव्याकरणम् ॥)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वयम् nom. pl. of 1. pers. pron. , we(See. अस्म).

"https://sa.wiktionary.org/w/index.php?title=वयम्&oldid=504110" इत्यस्माद् प्रतिप्राप्तम्