वयस्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वयस्यः, पुं, (वयसा तुल्यः । वयस् + “नौवयो- धर्म्मेति ।” ४ । ४ । ९१ । इति यत् ।) समान- वयस्कः । तत्पर्य्यायः । स्निग्धः २ सवयाः ३ । इत्यमरः । २ । ८ । १२ ॥ (यथा, आर्य्यासप्त- शत्याम् । ४०३ । “बहुयोषिति लाक्षारुणशिरसि वयस्येन दयित उपहसिते । तत्कालकलितलज्जा पिशुनयति सखीषु सौभा- ग्यम् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वयस्य पुं।

तुल्यवयस्कः

समानार्थक:वयस्य,स्निग्ध,सवयस्

2।8।12।1।1

वयस्यः स्निग्धः सवया अथ मित्रं सखा सुहृत्. सख्यं साप्तपदीनं स्यादनुरोधोऽनुवर्तनम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वयस्य¦ पु॰ वयसा तुल्यः यत्।

१ समानवयस्के अमरः।

२ सख्यां स्त्री अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वयस्य¦ mfn. (-स्यः-स्या-स्यं) Aged, relating to age. m. (-स्यः) A friend, a co- temporary, an associate or companion. f. (-स्या) A woman's female friend or confidante. E. वयस् life, यत् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वयस्य [vayasya], a. [वयसा तुल्यः यत्]

Being of the same age.

Contemporary. -स्यः A friend, companion, any associate (usually of the same age). -स्या A female companion or friend, a woman's confidante.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वयस्य mfn. being of an age or of the same age , contemporary MBh. Ka1v. etc.

वयस्य m. a contemporary , associate , companion , friend (often used in familiar address) ib.

वयस्य m. ( scil. इष्टका)N. of 19 bricks used for building the sacrificial altar (so called from the word वयस्in the formula of consecration) TS. Ka1t2h. Br.

"https://sa.wiktionary.org/w/index.php?title=वयस्य&oldid=504114" इत्यस्माद् प्रतिप्राप्तम्