वयस्यः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वयस्यः, पुं, (वयसा तुल्यः । वयस् + “नौवयो- धर्म्मेति ।” ४ । ४ । ९१ । इति यत् ।) समान- वयस्कः । तत्पर्य्यायः । स्निग्धः २ सवयाः ३ । इत्यमरः । २ । ८ । १२ ॥ (यथा, आर्य्यासप्त- शत्याम् । ४०३ । “बहुयोषिति लाक्षारुणशिरसि वयस्येन दयित उपहसिते । तत्कालकलितलज्जा पिशुनयति सखीषु सौभा- ग्यम् ॥”)

"https://sa.wiktionary.org/w/index.php?title=वयस्यः&oldid=163918" इत्यस्माद् प्रतिप्राप्तम्