वया

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वया f. a branch , twig RV. (also fig. = offspring , posterity)

वया f. vigour , strength , power (?) ib. i , 165 , 5.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Vayā in the Rigveda[१] denotes the ‘branch’ of a tree.

  1. ii. 5, 4;
    v. 1, 1;
    vi. 7, 6;
    13, 1;
    viii. 13, 6, 17, etc.
"https://sa.wiktionary.org/w/index.php?title=वया&oldid=504115" इत्यस्माद् प्रतिप्राप्तम्