वरक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वरकम्, क्ली, (व्रियते अनेन । वृ + अप् । ततः संज्ञायां कन् ।) पोताच्छादनम् । इति हारा- वली । ६९ ॥ धौताधौतसाधारणवस्त्रम् । इति शब्दरत्नावली ॥

वरकः, पुं, (व्रियते लोकैरिति । वृ + अप् । ततः कन् ।) वनमुद्गः । इति हेमचन्द्रः । ४ । २३९ ॥ पर्प्पटः । इति राजनिर्घण्टः ॥ तृणधान्यभेदः । चीना इति भाषा । तत्पर्य्यायः । स्थूलकङ्गुः २ रूक्षः ३ स्थूलप्रियङ्गुः ४ । अस्य गुणाः । मधु- रत्वम् । रूक्षत्वम् । कषायत्वम् । वातपित्त- कारित्वञ्च । इति राजनिर्घण्टः ॥ (वर + स्वार्थे कन् । प्रार्थनाविशेषः । यथा, महाभारते । ३ । १०७ । ५३ । “स वव्रे तुरगं तत्र प्रथमं यज्ञकारणात् । द्बितीयं वरकं वव्रे पितॄणां पावनेच्छया ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वरक¦ पु॰ वृ--वुन्।

१ वनमुद्गे हेमच॰

२ पर्पटे

३ तृण-धान्यभेदे (चीना) च राजनि॰।

४ पोताच्छादनवस्त्रे न॰हारा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वरक¦ n. (-कं) The cover or awning of a boat. m. (-कः)
1. A wild kidney- bean.
2. A request.
3. A towel, a wiper.
4. A cloak. E. वृ to cover, aff. वुन् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वरकः [varakḥ], [वृ-वुन् Uṇ.5.44]

A wish, request, boon.

A cloak.

A kind of wild bean.

One who asks a female in marriage, a suitor, wooer.

कम् The cover of a boat.

A towel, wiper.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वरक m. a cloak L.

वरक n. cloth L.

वरक n. the cover or awning of a boat L.

वरक m. one who asks a female in marriage S3a1n3khGr2.

वरक m. a wish , request , boon MBh.

वरक m. N. of a prince VP. ( v.l. धनकand कनक)

वरक m. Phaseolus Trilobus L.

वरक m. a kind of rice L.

वरक m. = पर्पटor शर-पर्णिकाL.

वरक etc. See. p. 921 , col. 1.

वरक etc. See. p. 922 , col. 1 , and p. 923.

"https://sa.wiktionary.org/w/index.php?title=वरक&oldid=238444" इत्यस्माद् प्रतिप्राप्तम्