वरणीय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वरणीय¦ mfn. (-यः-या-यं)
1. To be applied to or solicited for a boon, &c.
2. To be selected. E. वर् to ask as a boon, or वृ to choose, अनीयर् aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वरणीय mfn. to be chosen or selected Kat2hUp. Katha1s. Sarvad.

वरणीय mfn. to be solicited (for a boon) etc. W.

"https://sa.wiktionary.org/w/index.php?title=वरणीय&oldid=238533" इत्यस्माद् प्रतिप्राप्तम्