सामग्री पर जाएँ

वरद

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वरदः, त्रि, (वरं ददातीति । दा + “आतोऽनुप- सर्गेति ।” ३ । २ । ३ । इति कः ।) अभीष्ट- दाता । तत्पर्य्यायः । समर्द्धकः २ । इत्यमरः । ३ । १ । ७ ॥ समर्द्धः ३ वाञ्छितार्थदः ४ । इति शब्दरत्नावली ॥ (यथा, महाभारते । १ । २ । २१७ । “वरदं तं वरं वव्रे साहाय्यं क्रियतां मम । शल्यस्तस्मै प्रतिश्रुत्य जगामोद्दिश्य पाण्डवान् ॥”) प्रसन्नः । इति मेदिनी । दे, ३७ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वरद वि।

वरदः

समानार्थक:वरद,समर्धक

3।1।7।1।3

परीक्षकः कारणिको वरदस्तु समर्धकः। हर्षमाणो विकुर्वाणः प्रमना हृष्टमानसः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वरद¦ त्रि॰ वरं ददाति दा--क।

१ अभीष्टदातरि अमरः।

२ प्रसन्ने च मेदि॰

३ तच्चिह्नसूचके हस्तादिविन्यासरूपेमुद्राभेदे न॰
“अभयं वरदञ्चैव” श्यामाध्यानम्।

४ कन्यायाम् स्त्री मेदि॰।

५ अश्वगन्धायाम् स्त्री भावप्र॰

६ आदित्यभक्तायां स्त्री राजनि॰

७ दुर्गायाञ्च स्त्री।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वरद¦ mfn. (-दः-दा-दं)
1. Granting a prayer, conferring a boon.
2. Pro- pitious, favourable. m. (-दः)
1. A benefactor.
2. Fire for burnt- offerings of a propitiatory character. f. (-दा) A girl, a virgin. E. वर a blessing, &c., द who gives.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वरद/ वर--द mf( आ)n. granting wishes , conferring a boon , ready to fulfil requests or answer prayers (said of gods and men) AV. S3vetUp. TA1r. etc.

वरद/ वर--द m. a benefactor W.

वरद/ वर--द m. N. of अग्निin शान्तिकGr2ihya1s.

वरद/ वर--द m. fire for burnt offerings of a propitiatory character W.

वरद/ वर--द m. N. of one of स्कन्द's attendants MBh.

वरद/ वर--द m. of a partic. class of deceased ancestors Ma1rkP.

वरद/ वर--द m. of a partic. समाधिKa1ran2d2.

वरद/ वर--द m. of one of the 7 ऋषिs in the 4th मन्व्-अन्तरVP.

वरद/ वर--द m. of a ध्यानि-बुद्धW.

वरद/ वर--द m. (mostly with आचार्य, कवि, देशिक, भट्टारकor देशिक आच्)N. of various authors and other men Cat.

वरद/ वर--द m. pl. N. of a people R.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a name of विघ्नेश्वर. Br. IV. ४४. ६९. [page३-152+ २५]

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


VARADA : A warrior of Subrahmaṇya (Mahābhārata, Śalya Parva, Chapter 45, Stanza 64).


_______________________________
*3rd word in right half of page 826 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=वरद&oldid=436771" इत्यस्माद् प्रतिप्राप्तम्