वरम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वरम्, क्ली, (व्रियते इति । वृ + कर्म्मणि अप् ।) कुङ्कुमम् । मनाक्प्रियम् । इत्यमरः । तथा च । “वरं प्राणास्त्याज्या न च शिशुविनाशेष्वभिरति- र्वरं मौनं कार्य्यं न च वचनमुक्तं यदनृतम् । वरं क्लीवं भाव्यं न च परकलत्राभिगमनं वरं भिक्षाशित्वं न च परधनानां हि हरणम् ॥” इति वामनपुराणे ५६ अध्यायः ॥ त्वचम् । धालकम् । आर्द्रकम् । इति राज- निर्घण्टः ॥

वरम् [म्] व्य, मनाक्प्रियम् । यथा, -- “मनागिष्टे वरं क्लीवं केचिदाहुस्तदव्ययम् ॥” इति मेदिनी । वे, ६३ ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वरम्¦ अव्य॰ वृ--अमु। ईषदभिष्टे मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वरम्¦ Ind. Better, sooner, rather, preferable: see वर | E. वृ-अमु |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वरम् [varam], ind. Rather or better than, preferably to, it is better that &c. It is sometimes used with the ablative; समुन्नयन् भूतिमनार्यसंगमाद्वरं विरोधो$पि समं महात्मभिः Ki.1.8. But it is generally used absolutely, वरम् being used with the clause containing the thing preferred, and न च, न तु or न पुनः with the clause containing the thing to which the first is preferred, (both being put in the nominative case); वरं मौनं कार्यं न च वचनमुक्तं यदनृतं ... वरं भिक्षाशित्वं न च परधनास्वादनसुखम् H.1.116; वरं प्राणत्यागो न पुनरधमानामुपगमः ibid; वरं गर्भस्रावो वरमृतुषु नैवाभिगमनम्, वरं जातप्रेतो वरमपि च कन्यैव जनिता । वरं वन्ध्या भार्या वरमपि च गर्भेषु वसतिर्न चाविद्वान् रूपद्रविणगुणयुक्तो$पि तनयः ॥ Pt.; sometimes न is used without च, तु or पुनः; याच्ञा मोघा वरमधिगुणे नाधमे लब्धकामा Me.6.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वरम् ind. it is better that , it would be best if (with pres. e.g. वरं गच्छामि, " it is better that I go " ; or with Impv. e.g. वरं नये स्थाप्यताम्, " it would be better if he were initiated into our plan " Katha1s. ; or without any verb e.g. वरं सिंहात्, " better [death caused] by a lion " Pan5cat. ; sometimes with Pot. , e.g. वरं तत् कुर्यात्, " better that he should do that " Ka1m. ) Ka1v. Katha1s. etc.

वरम् ind. it is better than , rather than (in these senses वरम्is followed by , न, न चन तु, न पुनःतद् अपि नor तथा-पि न, with nom. e.g. वरं मृश्युर् नचा-कीर्तिः, " better death than [lit. " and not "] infamy " ; exceptionally with instr. e.g. वरम् एको गुणी पुत्रो त च मूर्ख-शतैर् अपि, " better one virtuous son than hundreds of fools " Hit. ; न हि-वरम्, " by no mean - but rather ") Mn. MBh. etc.

"https://sa.wiktionary.org/w/index.php?title=वरम्&oldid=238837" इत्यस्माद् प्रतिप्राप्तम्