सामग्री पर जाएँ

वराम्र

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वराम्रः, पुं, (वरः श्रेष्टः अम्लोऽत्र । रस्य लत्वम् ।) करमर्द्दः । इति रत्नमाला ॥ कराम्ल इति वा पाठः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वराम्र¦ पु॰ वरः आम्र इव। करमर्दे रत्नमा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वराम्र¦ m. (-म्रः) An acid fruit, (Carissa Carondas.) E. वर best, अम्र acid.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वराम्र/ वरा m. Carissa Carandas L.

"https://sa.wiktionary.org/w/index.php?title=वराम्र&oldid=239101" इत्यस्माद् प्रतिप्राप्तम्