वरारोह

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वरारोहः, पुं, (हस्तिन उच्चत्वात् आयतपृष्ठ- त्वाच्च वर आरोहो यत्र ।) हस्त्यारोहः । अव- रोहः । इति विश्वः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वरारोह¦ पु॰ वर आरोहो मध्यं यस्य।

१ हस्तिनि विश्वः

२ प्रशस्तनितम्बवत्यां स्त्रियां स्त्री अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वरारोह¦ m. (-हः)
1. An elephant driver.
2. Mounting, riding.
3. A rider on an elephant or horse. f. (-हा)
1. A handsome or elegant woman.
2. The hip or flank. E. वर excellent, आरोह mounting, &c.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वरारोह/ वरा m. an excellent rider L.

वरारोह/ वरा m. a rider on an elephant L.

वरारोह/ वरा m. a rider in general L.

वरारोह/ वरा m. mounting , riding MW.

वरारोह/ वरा mf( आ)n. having fine hips MBh. R. BhP.

वरारोह/ वरा m. N. of विष्णुL.

"https://sa.wiktionary.org/w/index.php?title=वरारोह&oldid=239115" इत्यस्माद् प्रतिप्राप्तम्