वराहमिहिर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वराहमिहिर/ वराह--मिहिर m. N. of an astronomer (son of आदित्य-दासand author of the बृहज्-जातक, बृहत्-संहिता, लघु-जातक, योग-यात्रा, पञ्च-सिद्धान्तिका; in the last of these works he takes 506 A.D. as the epoch of his calculations) IW. 176 etc.

"https://sa.wiktionary.org/w/index.php?title=वराहमिहिर&oldid=239254" इत्यस्माद् प्रतिप्राप्तम्