वरिष्ठ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वरिष्ठम्, क्ली, (अतिशयेन वरम् । वर + इष्ठन् ।) ताम्रम् । इत्यमरः । ३ । २ । १११ ॥ (यथा, -- “रक्तं वरिष्टं म्लेच्छाख्यं ताम्रं शुल्वमुडुम्बरम् ॥” इति वैद्यकरत्नमालायाम् ॥) मरिचम् । इति मेदिनी । ठे, १५ ॥

वरिष्ठः, त्रि, (अयमेषामतिशयेन वर उरुर्वा अतिशायन इष्ठन् । प्रियस्थिरेति वरादेशः ।) इति व्याकरणम् ॥ बरतमः । (यथा, भागवते । १ । १० । १ । “हत्वा स्वरिक्थस्पृध आततायिनो युधिष्ठिरो धर्म्मभृतां वरिष्ठः ॥”) उरुतमः । इति मेदिनी । ठे, १५ ॥ (यथा, ऋग्वेदे । ४ । ५६ । १ । “यत्सीं वरिष्ठे बृहती विमिण्वन्रु वद्धोक्षापप्रथानेभिरेवैः ॥”) वत्सः । इत्यजयः ॥

वरिष्ठः, पुं, (वर + इष्ठन् ।) तित्तिरिपक्षी । इति मेदिनी । ठे, १५ ॥ नारङ्गवृक्षः । इति राज- निर्घण्टः ॥ (चाक्षुषमनुपुत्त्रः । यथा, महा- भारते । १३ । १८ । २० । “वरिष्ठो नाम भगवांश्चाक्षुषस्य मनोः सुतः ॥” धर्म्मसावर्णिमन्वन्तरस्य ऋषिविशेषः । यथा, मार्कण्डेये । ९४ । १९ । “हविष्मांश्च वरिष्ठश्च ऋष्टिरन्यस्तथारुणिः । निश्चरश्चानघश्चैव रिष्ठिश्चान्यो महामुनिः । सप्तर्षयोऽन्तरे तस्मिन्नग्निदेवश्च सप्तमः ॥” दैत्यविशेषः । तथा, हरिवशे । २३२ । १३ । “वरिष्ठश्च गविष्ठश्च भूतलोन्मथनो विभुः । सुप्रसादः किरीटी च सूचीवक्त्वो महासुरः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वरिष्ठ नपुं।

ताम्रम्

समानार्थक:ताम्रक,शुल्ब,म्लेच्छमुख,द्व्यष्ट,वरिष्ठ,उदुम्बर

2।9।97।2।4

रीतिः स्त्रियामारकूटो न स्त्रियामथ ताम्रकम्. शुल्बं म्लेच्छमुखं द्व्यष्टवरिष्टोदुम्बराणि च॥

वृत्तिवान् : ताम्रकारः

पदार्थ-विभागः : , द्रव्यम्, तेजः, धातुः

वरिष्ठ वि।

अतिशयेन_पृथुः

समानार्थक:वरिष्ठ

3।1।111।2।4

अभ्यवहृतान्नजग्धग्रस्तग्लस्ताशितं भुक्ते। क्षेपिष्ठक्षोदिष्ठप्रेष्ठवरिष्ठस्थविष्ठबंहिष्ठाः॥

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वरिष्ठ¦ त्रि॰ अतिशयेन उरुः इष्ठन् वरादेशः।

१ उरुतमे

२ तित्तिरिविहगे पुंस्त्री॰ स्त्रियां ङीष्

३ नागरङ्गवृक्षेपु॰ र जनि॰।

४ ताम्रे न॰ अमरः।

५ मरिचे न॰ मेदि॰

६ वत्से अजयः।

७ आदित्यभक्तायां स्त्री राजनि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वरिष्ठ¦ mfn. (-ष्ठः-ष्ठा-ष्ठं)
1. Largest, greatest, most large.
2. Heaviest, mightiest.
3. Best, dearest, most preferable or beloved. n. (-ष्ठं)
1. Copper.
2. Pepper. m. (-ष्ठः)
1. The Francoline partridge.
2. The orange tree. E. वर् substituted for उरु large, or वर best, इष्ठन् aff. of the irr. superlative.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वरिष्ठ [variṣṭha], a.

Best, most excellent, most distinguished or pre-eminent; अयं च पार्थो बीभत्सुर्वरिष्ठो ज्याविकर्षणे Mb.3. 35.12.

Largest, greatest.

Widest.

Heaviest.

Worst, most wicked; (superl. of उरु q. v.).

ष्ठः The francoline partridge.

The orange tree.

ष्ठम् Copper.

Pepper.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वरिष्ठ mfn. (superl. of उरुSee. )widest , broadest , largest , most extensive RV. VS. TBr. R.

वरिष्ठ mf( आ)n. (superl. of 2. वर)the most excellent or best , most preferable among( gen. or comp. ) RV. etc.

वरिष्ठ mf( आ)n. better than( abl. ) Mn. vii , 84

वरिष्ठ mf( आ)n. chief (in a bad sense) = worst , most wicked MBh. xiv , 879 ; iii , 12590.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


VARIṢṬHA : The son of Manu Cākṣuṣa. The following story, how Variṣṭha cursed the hermit Grtsamada, occurs in Mahābhārata, Anuśāsana Parva, Chapter 18. Indra once performed a sacrifice which lasted for a thousand years. Variṣṭha and Gṛtsamada, as friends of Indra were present at the sacrifice. Gṛtsamada committ- ed some mistakes in the recitation of Sāmans. Variṣṭha got angry and cursed Gṛtsamada that he would wander in the forest as an animal for ten thousand one hundred and eighteen years. Accordingly Gṛtsamada wandered through forests in the form of an animal for a very long time.


_______________________________
*3rd word in right half of page 831 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=वरिष्ठ&oldid=436803" इत्यस्माद् प्रतिप्राप्तम्