वरी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वरी, स्त्री, (वृणोतीति । वृ + पचाद्यच् । गौरा- दित्वात् ङीष् ।) शतावरी । इत्यमरः । २ । ४ । १०० ॥ सूर्य्यपत्नी । इति त्रिकाण्डशेषः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वरी स्त्री।

शतावरी

समानार्थक:शतमूली,बहुसुता,भीरु,इन्दीवरी,वरी,ऋष्यप्रोक्ता,भीरुपत्री,नारायणी,शतावरी,अहेरु

2।4।100।2।5

शृङ्गी महौषधं चाथ क्षीरावी दुग्धिका समे। शतमूली बहुसुताभीरूरिन्दीवरी वरी॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, लता

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वरी¦ स्त्री वरी शतावरी पूर्वपदलोपः।

१ शतावर्य्याम् अमरः

२ सूर्य्यपत्न्याञ्च त्रिका॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वरी [varī], 1 N. of Chhāy&amar;, wife of the sun.

The plant called शतावरी.

वरी [varī] ली [lī] वर्दः [vardḥ], (ली) वर्दः An ox, a bull.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वरी f. Asparagus Racemosus L.

वरी f. N. of छाय(the wife of सूर्य) L.

वरी f. pl. (See. also under 2. वर)streams , rivers Naigh. i , 13 (See. वार्, वारि).

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


VARĪ : An eternal God concerned with offerings to the manes. (M.B. Anuśāsana Parva, Chapter 91, Stanza 33).


_______________________________
*1st word in right half of page 831 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=वरी&oldid=436804" इत्यस्माद् प्रतिप्राप्तम्