वरुण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वरुणः, पुं, (वृणोति सर्व्वं व्रियते अन्यैरिति वा । वृ + “कृवृदारिभ्य उनन् ।” उणा० ३ । ५३ । इति उनन् ।) देवताविशेषः । स च कश्य- पस्य अदितिनाम्नि पत्न्यां जातः । तस्य चर्षण्यां पत्न्यां भृगुवाल्मीकी पुत्त्रौ जातौ । इति श्रीभागवतमतम् ॥ स च जलाधिपतिः पश्चिम- दिक्पालश्च । तत्पर्य्यायः । प्रचेताः २ पाशी ३ यादसांपतिः ४ अप्पतिः ५ । इत्यमरः ॥ यादः- पतिः ६ अपांपतिः ७ । इति तट्टीकायां भरतः ॥ जम्वुकः ८ मेघनादः ९ जलेश्वरः १० परञ्जयः ११ दैत्यदेवः १२ जीवनावासः १३ नन्दपालः १४ । इति शब्दरत्नावली ॥ वारि- लोमः १५ कुण्डली १६ रामः १७ सुखाशः १८ । इति जटाधरः ॥ * ॥ जलाशयोत्सर्गादौ अस्य पूजाविधिर्यथा । हयशीर्षपञ्चरात्रे । “अथ वाप्यामतः कुर्य्यात् सूक्ष्मरत्नादिनिर्म्मि- तम् । द्विभुजं हंसपृष्टस्थं दक्षिणेनाभयप्रदम् ॥ वामेन नागपाशन्तु धारयन्तं सुभोगिनम् । सलिलं वाममाभोगं कारयेद्यादसांपतिम् ॥ वामे तु कारयेद्वृद्धिं दक्षिणे पुष्करं शुभम् । नागैर्नदीभिर्यादोभिः समुद्रैः परिवारितम् ॥ कृत्वैवं वरुणं देवं प्रतिष्ठाविधिनार्च्चयेत् ॥” पुष्करं तत्पुत्त्रम् । ततो ध्यानम् । ईशः सर्व्वस्य जगतो ब्राह्मणो वेदपारगः ॥” इति मानवे ९ अध्यायः ॥ * ॥ स्वनामख्यातवृक्षः । तत्पर्य्यायः । वरुणः २ सेतुः ३ तिक्तशाकः ४ कुमारकः ५ । इत्यमरः । २ । ४ । २५ ॥ श्मरीअघ्नः ६ सेतुकः ७ वराणः ८ शिखिमण्डनः ९ । इति शब्दरत्नावली ॥ श्वेत- वृक्षः १० श्वेतद्रुमः ११ साधुवृक्षः १२ तमालः १३ मारुतापहः १४ । अस्य गुणाः । कटु- त्वम् । उष्णत्वम् । रक्तदोषशीतवातहरत्वम् । स्निग्धत्वम् । दीपनत्वम् । विद्रधिरोगजित्त्वञ्च । इति राजनिर्घण्टः ॥ अपि च । “वरुणः पित्तलो भेदी श्लेष्मकृच्छ्राश्ममारुतान् । निहन्ति गुल्मवातास्रक्रिमींश्चोष्णोऽग्निदीपनः । कषायो मधुरस्तिक्तः कटुको रूक्षको लघुः ॥” इति भावप्रकाशः ॥ अन्यच्च । “वरुणोऽनिलशूलघ्नो भेदी चोष्णोऽश्मरीहरः । पुष्पं वरुणजं ग्राहि पित्तघ्नं आमवातजित् ॥” इति राजवल्लभः ॥ * ॥ जलम् । इति मेदिनी । णे, ६५ ॥ सूर्य्यः । इति विश्वः ॥ (यथा, महाभारते । १ । ६५ । १५ । “धाता मित्रोऽर्य्यमा शक्रो वरुणस्त्वंश एव च । भगो विवस्वान् पूषा च सविता दशमस्तथा ॥” मुनिगर्भजातकश्यपपुत्त्रविशेषः । इति महाभार- तम् । १ । ६५ । ४२ ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वरुण पुं।

वरुणः

समानार्थक:प्रचेतस्,वरुण,पाशिन्,यादसाम्पति,अप्पति,जम्बुक

1।1।61।1।2

प्रचेता वरुणः पाशी यादसांपतिरप्पतिः। श्वसनः स्पर्शनो वायुर्मातरिश्वा सदागतिः॥

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवता

वरुण पुं।

पश्चिमदिशायाः_स्वामी

समानार्थक:वरुण

1।3।2।4।5

उत्तरा दिगुदीची स्याद्दिश्यं तु त्रिषु दिग्भवे। अवाग्भवमवाचीनमुदीचीनमुदग्भवम्. प्रत्यग्भवं प्रतीचीनं प्राचीनं प्राग्भवं त्रिषु। इन्द्रो वह्निः पितृपतिर्नैरृतो वरुणो मरुत्.

सम्बन्धि1 : पश्चिमदिक्

सेवक : पश्चिमदिक्,पश्चिमदिशायाः_ग्रहः,पश्चिमदिग्गजः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवता

वरुण पुं।

वरणः

समानार्थक:वरुण,वरण,सेतु,तिक्तशाक,कुमारक

2।4।25।1।1

वरुणो वरणः सेतुस्तिक्तशाकः कुमारकः। पुन्नागे पुरुषस्तुङ्गः केसरो देववल्लभः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वरुण¦ पु॰ वृ--उनन्। पश्चिमाशापतौ

१ जलेशे स्वनामख्यातेदेवभेदे अमरः।

२ जले मेदि॰

३ सूर्य्ये च विश्वः।

५ द्वीप-भेदे वराहशब्दे दृश्यम्।

६ काशीस्थे नदीभेदे स्त्री। काशीस्थनदीभेदस्योत्पत्त्यादिकं वामनपु॰

३ अ॰ उक्तं यथा
“प्रयागे वसते नित्यं योगशायी तु विश्रुतः। चरणाद्द-क्षिणात्तस्य विनिर्याता सरिद्वरा। विश्रुता वरु(र)णेत्येर्वसर्वपापहरा शुभा। सव्यात् पादात् द्वितीया च असि-रित्येव विश्रुता। ते उभे च सरित्श्रेष्ठे लोकपूज्येबभूवतुः। तयोर्मध्ये तु यो देशस्तत्क्षेत्रं योगशा-यिनः। त्रैलोक्यप्रभवं तीर्थं सर्वपापप्रमोचनम्। नतादृशोऽस्ति गगने न भूम्यां न रसातले। तत्रास्ति न-गरी पुण्या ख्याता वाराणसो शुभा”।

७ स्वनामख्यातवृक्षभेदे पु॰ अमरः
“वरुणः पित्तलो भेदी{??}ष्मकृच्छ्राश्ममारुतान्। निहन्ति गुल्मवातास्रक्रिमींश्चीष्णोऽग्निदोपनः। कषायो मधुरस्तिक्तः कटुक्तोरूक्षको लघुः” भावप्र॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वरुण¦ m. (-णः)
1. VARUN4A, the deity of the water and regent of the west.
2. Water or the ocean.
3. A tree, (Tapia cratœva, or Cap- paris trifoliata.)
4. A name of the sun, or rather of one of the [Page632-a+ 60] twelve forms of that luminary, or A4dityas. E. वृ to enclose, (the earth,) or वृ to select or prefer, being chosen by the gods for his office, and उनन् Una4di aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वरुणः [varuṇḥ], [वृ-उनन् Uṇ.3.53]

N. of an Āditya (usually associated with Mitra); Bṛi. Up.1.4.11.

(In later mythology) The regent of the ocean and of the western quarter (represented with a noose in hand); यासां राजा वरुणो याति मध्ये सत्यानृत्ये अवपश्यञ्जनानाम्; वरुणो यादसामहम् Bg.1.29; त्वं विश्वेषां वरुणासि राजा ये च देवा ये च मर्ताः Ṛv.2.27.1; प्रतीचीं वरुणः पाति Mb.; अतिसक्तिमेत्य वरुणस्य दिशा भृशमन्वरज्यदतुषारकरः Śi.9.7.

The ocean.

Firmament.

The Sun.

The Varuṇa tree.-Comp. -अङ्गरुहः an epithet of Agastya. -आत्मजः N. of the sage Jamadagni; ततः सुतास्ते वरुणात्मजोपमाः Mb.7. 155.45. -आत्मजा spirituous liquor (so called being produced from the sea). -आलयः, -आवासः the ocean.-ईशम्, -देवम्, -दैवतम् the Nakṣatra Śatabhiṣaj.

पाशः a shark.

the noose of Varuṇa.

लोकः the world of Varuṇa.

water.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वरुण m. (once in the TA1r. वरुण)" Allenveloping Sky " , N. of an आदित्य(in the वेदcommonly the night as मित्रover the day , but often celebrated separately , whereas मित्रis rarely invoked alone ; वरुणis one of the oldest of the Vedic gods , and is commonly thought to correspond to the ? of the Greeks , although of a more spiritual conception ; he is often regarded as the supreme deity , being then styled " king of the gods " or " king of both gods and men " or " king of the universe " ; no other deity has such grand attributes and functions assigned to him ; he is described as fashioning and upholding heaven and earth , as possessing extraordinary power and wisdom called माया, as sending his spies or messengers throughout both worlds , as numbering the very winkings of men's eyes , as hating falsehood , as seizing transgressors with his पाशor noose , as inflicting diseases , especially dropsy , as pardoning sin , as the guardian of immortality ; he is also invoked in the वेदtogether with इन्द्र, and in later Vedic literature together with अग्नि, with यम, and with विष्णु; in RV. iv , 1 , 2 , he is even called the brother of अग्नि; though not generally regarded in the वेदas a god of the ocean , yet he is often connected with the waters , especially the waters of the atmosphere or firmament , and in one place [ RV. vii , 64 , 2 ] is called with मित्र, सिन्धु-पति, " lord of the sea or of rivers " ; hence in the later mythology he became a kind of Neptune , and is there best known in his character of god of the ocean ; in the MBh. वरुणis said to be a son of कर्दमand father of पुष्कर, and is also variously represented as one of the देव-गन्धर्वs , as a नाग, as a king of the नगs , and as an असुर; he is the regent of the western quarter [See. लोक-पाल] and of the नक्षत्रशतभिषज्[ VarBr2S. ] ; the जैनs consider वरुणas a servant of the twentieth अर्हत्of the present अवसर्पिणी) RV. etc. etc. (See. IW. 10 ; 12 etc. )

वरुण m. the ocean VarBr2S.

वरुण m. water Katha1s.

वरुण m. the sun L.

वरुण m. awarder off or dispeller Sa1y. on RV. v , 48 , 5

वरुण m. N. of a partic. magical formula recited over weapons R. ( v.l. वरण)

वरुण m. the tree Crataeva Roxburghii L. (See. वरण)

वरुण m. pl. (prob.) the gods generally AV. iii , 4 , 6

वरुण etc. See. p. 921 , col. 2.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--(see मीत्रावरुण) King of the Asuras; when called upon to fight by हिरण्यकशिपु, he said that his passion was in a subdued state, and asked him to meet Hari in battle; फलकम्:F1:  भा. II. 1. ३२; 7. ३१; III. १७. २७-30.फलकम्:/F Once वरुण is said to have conquered all the world and performed the राजसूय compared to Yudhi- ष्ठिर's. Presented पृथु with a white umbrella: noted for much wealth. Protected क्रौञ्चद्वीप. Bali was bound with his noose; फलकम्:F2:  Ib. III. १७. २८; X. ७४. १३; IV. १५. १४; २२. ५९; V. २०. १९; २४. २३.फलकम्:/F A son of Aditi: his wife was चर्षणी फलकम्:F3:  Ib. VI. 6. ३९; १८. 4; M. 6. 4; १७१. ५६; वा. ६६. ६६; ८४. 6.फलकम्:/F (सुनादेवी- वा। प्।) propitiated by हरिश्चन्द्र, वरुण gave him a son on condition that he offered him in a sacrifice to him. Though reminded a number of times, हरिश्चन्द्र evaded fulfilling his promise and consequently got the disease, महोदर। But his son Rohita purchased सुनश्शेप as his substitute. वरुण was pleased and relieved him of his disease. फलकम्:F4:  भा. IX. 7. 8-२२.फलकम्:/F Helped ऋचीक in securing a thousand white horses with black ears for his शुल्क। फलकम्:F5:  Ib. IX. १५. 7.फलकम्:/F ऋतुमत् in the त्रिकूट hill was his pleasure garden. फलकम्:F6:  Ib. VIII. 2. 9.फलकम्:/F Fought with हेती in the देवासुर war. In the तारकामय, when Indra lost his fortune, वरुण conferred with the gods and ब्रह्मा how to restore it. फलकम्:F7:  Ib. VIII. 5. १७; १०. २८; ११. ४२; M. १५३. १७९-83; १५४. ४८७; १७४. १५; १७५. २२; १७७. ४९.फलकम्:/F Offered sacrifice by वसिष्ठ on behalf of श्राद्ध deva; a लोकपाल. Description of the sacrifice. फलकम्:F8:  भा. IX. 1. १३; १३. 6; १४. १७; III. 6. १३; Br. III. 1. १६; 3. ६७; M. २६६. २३.फलकम्:/F When Nanda took bath once at आसुरीवेऌअ, an asura took him to वरुण. Welcomed कृष्ण, apologised for the capture of Nanda, and released him. Presented कृष्ण, horses for his new city. Got back his umbrella taken by Naraka, from कृष्ण who killed him; फलकम्:F9:  भा. X. २८. 2-१०; ५०. ५६; ५९. २२ [2 and 3]; Vi. V. २९. १०, ३४; ३०. 1.फलकम्:/F was sent against कृष्ण taking पारि- [page३-156+ ४२] जात from Indra's place but beaten by गरुड, went back; supplied बलराम at Vraja with वारुणी. His city सुखा on the west of Meru was visited by Arjuna who sojourned in search of the dead child of the द्वारका Bra1hmana. फलकम्:F११:  भा. X. ८९. ४४; Br. II. २१. ३२.फलकम्:/F Identified with Hari. फलकम्:F१२:  भा. XI. १६. १७.फलकम्:/F Lord of waters, an आदित्य, and a face of शिव. फलकम्:F१३:  Br. II. २३. 5, १०३; २४. ३३ and ३७; २६. ४१. III. 7. २५४; २४. 4; ५७. ३५; M. 8. 3; ३१. १२; वा. ३४. ८९; १०८. ३१, ३३; Vi. I. १५. १३१; २२. 3.फलकम्:/F Vanquished by रावण; finding him unwilling to give audience, परशुराम took up शिव's bow when वरुण appeared and begged to be excused; gave up गोकर्ण. फलकम्:F१४:  Br. III. 8. 7; ५७. ३५-74; ५८. 8-३१.फलकम्:/F Wife स्तुता or सुरा; gave नागपाश as wedding present to कामेश्वर; world of. फलकम्:F१५:  Ib. III. ५९. 6; IV. १५. २०; २०. ४९; ३३. ६४-5.फलकम्:/F Performed सौभाग्य- शयनम्; made overtures of love to ऊर्वशी, already engaged to Mitra. She was cursed; became father of Agastya by letting fall रेतस् collected in a pitcher. फलकम्:F१६:  M. ६० 49; ६१. २८-31; २०१. २३-9.फलकम्:/F Makara as his rid- ing animal; worship of in गृहबलि and before commence- ment of palace building; chariot of; फलकम्:F१७:  Ib. ६७. १३; ९३. २२; १२४. २३; १२५. ४१; १२६. 6; १२७. २३; १३७. ३२; १५०. १२७; २६८. १६.फलकम्:/F penance at बदरी; services of; in churning the ocean whence he received the umbrella; फलकम्:F१८:  Ib. २०१. २३; २४९. १४; २५१. 4.फलकम्:/F a लोकपाल in the city of सुखा; फलकम्:F१९:  वा. ५०. ८९; Vi. II. 8. 9.फलकम्:/F worshipped with अवभृताग्नि; फलकम्:F२०:  Br. II. १२. ३३.फलकम्:/F Icon of; gift of pearl oysters pleases वरुण. फलकम्:F२१:  M. २६१. १७; २६६. ६४; २८९. 6.फलकम्:/F ^१० Bha1. X. [६५ (V) ४३]; [६६ (V) २१-26]; ६५. १९; Vi. V. २५. 2.
(II)--the name of the sun in the month of शुची (आषाढ). भा. XII. ११. ३६; वा. ५२. 6; Vi. II. १०. 8; १२. ३२; V. 1. ५८.
(III)--a Marut of the third गण. Br. III. 5. ९५. [page३-157+ २७]
(IV)--a Mauneya Gandharva. Br. III. 7. 1.
(V)--the hill on the west of the कैलास. M. १२१. १९.
(VI)--one of the eleven वासिष्ठ branches. वा. ७०. ९०.
(VII)--his wife was शुनादेवी, the daughter of Samudra; his sons were Kali and Vaidya, and daughter सुरसुन्दरी (see वरुण). वा. ८४. 6.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Varuṇa : m.: A mythical serpent.

One of those who received the white serpent issuing from the mouth of Balarāma and entering the ocean 16. 5. 14, 12.


_______________________________
*5th word in right half of page p51_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Varuṇa : m.: A mythical serpent.

One of those who received the white serpent issuing from the mouth of Balarāma and entering the ocean 16. 5. 14, 12.


_______________________________
*5th word in right half of page p51_mci (+offset) in original book.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वरुण न.
एक साम का नाम, पञ्च.ब्रा. 13.9.22 सा.वे. 1.355 पर आधृत, एक देवता का नाम।

"https://sa.wiktionary.org/w/index.php?title=वरुण&oldid=504128" इत्यस्माद् प्रतिप्राप्तम्