वरूथ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वरूथम्, क्ली, (व्रियते शरीरमनेनेति । वृ परणे + “जॄवृञ्भ्यामूथन् ।” उणा० २ । ६ । इति ऊथन् ।) तनुत्राणम् । इति हेमचन्द्रः ॥ चर्म्म । इति मेदिनी । थे, २१ ॥ तत्र पवर्गीयबकारादौ गणितोऽयं शब्दः ॥ (गृहम् । इति निघण्टुः । ३ । ४ ॥ यथा, ऋग्वेदे । १ । ५८ । ९ । “भवा वरूथं गृणते विभावो भवा मघवन् मघवद्भ्यः शर्म्म ॥” सैन्यम् । यथा, भागवते । ९ । १० । २० । “तेऽनीकपा रघुपतेरभिपत्य सर्व्वे- द्वन्द्वं वरूथमिभपत्तिरथाश्वयोधैः । जघ्नुर्द्रुमैर्गिरिगदेषुभिरङ्गदाद्याः सीताभिमर्षहतमङ्गलरावणेशान् ॥”)

वरूथः, पुं, (व्रियते रथोऽनेनेति । वृञ् वरणे + “जॄवृञ्भ्यामूथन् ।” उणा० २ । ६ । इति ऊथन् ।) परप्रहरणाभिघातरक्षार्थं रथस्य सन्नाहवद्यदावरणकादि द्रव्यं तत् । तत्पर्य्यायः । रथगुप्तिः २ । इत्यमरभरतौ । २ । ८ । ५७ ॥ रथसंवृतिः ३ । इति जटाधरः ॥ (यथा, रामायणे । ६ । ५७ । २६ । “उरगध्वजदुर्द्धर्षं सुवरूथं स्वपस्करम् ॥” ग्रामविशेषः । यथा, तत्रैव । २ । ७१ । ११ । “तोरणं दक्षिणार्द्धेन जम्बूप्रस्थं समागमत् । वरूथञ्च ययौ सम्यक् ग्रामं दशरथात्मजः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वरूथ पुं।

शस्त्राघादरक्षनार्थलोहादिमयावरणम्

समानार्थक:रथगुप्ति,वरूथ

2।8।57।1।2

रथगुप्तिर्वरूथो ना कूबरस्तु युगन्धरः। अनुकर्षो दार्वधःस्थं प्रासङ्गो ना युगाद्युगः॥

पदार्थ-विभागः : उपकरणम्,आयुधम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वरूथ¦ न॰ वृ--ऊथन्। तनुत्राणे हेमच॰

२ चर्मणि मेदि॰।

३ रथगुप्तिस्थाने परप्रहाररक्षार्थमावृते स्थाने पु॰ अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वरूथ¦ m. (-थः)
1. A sort of wooden fender or ledge round a carriage, as a defence from the effects of collision.
2. The Ko4kila.
3. Time. n. (-थं)
1. Armour, mail.
2. Leather, skin.
3. A shield.
4. A multi- tude, an assemblage.
5. A house or dwelling. E. वृ to surround, Una4di aff. ऊथन् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वरूथम् [varūtham], [वृ-ऊथन् Uṇ.2.6)

A sort of wooden fence or fender with which a chariot is provided as a defence against collision (m. also in this sense); वरूथो रथगुप्तिर्या तिरोधत्ते रथस्थितिम्; चक्रैः षोडशभिर्युक्तं सवरूथं सकूबरम् A. Rām.6.11.2.

An armour, a coat of mail.

A shield.

A group, multitude, an assemblage; मथ्य- मानात्तथा सिन्धोर्देवासुरवरूथपैः Bhāg.8.7.16;3.1.28.

Protection.

A family.

A house, residence (Ved. in the last 3 senses)

थः The cuckoo.

Time. -Comp. वती a host, army.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वरूथ n. protection , defence , shelter , secure abode RV. AV. VS. TBr.

वरूथ n. a house or dwelling Naigh.

वरूथ n. armour , a coat of mail L.

वरूथ n. a shield L.

वरूथ n. (also m. )a sort of wooden ledge or guard fastened round a chariot as a defence against collision S3a1n3khS3r. MBh. etc.

वरूथ n. any multitude , host , swarm , quantity , assemblage (also of sons etc. ) BhP.

वरूथ m. the Indian cuckoo L.

वरूथ m. time L.

वरूथ m. = -निज-राष्ट्रक(?) L.

वरूथ m. N. of a ग्रामR.

वरूथ m. of a man Ma1rkP.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of दुष्यन्त. M. ४८. 4. [page३-158+ २३]

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


VARŪTHA : A King of the family of Aṅga. (Agni Purāṇa, Chapter 277).


_______________________________
*11th word in right half of page 833 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=वरूथ&oldid=504130" इत्यस्माद् प्रतिप्राप्तम्