वरेण्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वरेण्यम्, क्ली, (व्रियते लोकैरिति । वृ + “वृञ एण्यः ।” उणा० ३ । ९८ । इति एण्यः ।) कुङ्कुमम् । इति राजनिर्घण्टः ॥

वरेण्यः, त्रि, (वृ + एण्यः ।) प्रधानः । इत्य- मरः । ३ । १ । ५७ ॥ (यथा, भट्टिः । १ । ४ । “पुण्यो महाब्रह्मसमूहजुष्टः सन्तर्पणो नाकसदां वरेण्यः ॥” वरणीयः । इति मल्लिनाथः ॥ यथा, कुमारे । ७ । ९० । “संस्कारपूतेन वरं वरेण्यं बधूं सुखग्राह्यनिबन्धनेन ॥” पु, पितृगणानामन्यतमः । यथा, मार्कण्डेये । ९६ । ४५ । “वरो वरेण्यो वरदो पुष्टिदस्तुष्टिदस्तथा ॥” भृगुपुत्त्रविशेषः । यथा, महाभारते । १३ । ८५ । १२९ । “भृगोस्तु पुत्त्राः सप्तासन् सर्व्वे तुल्या भृगो- र्गुणैः । च्यवनो वज्रशीर्षश्च शुचिरौर्व्वस्तथैव च । शुक्रो वरेण्यश्च विभुः सवनश्चेति सप्त ते ॥” महादेवः । यथा, तत्रेव शिवसहस्रनाम- कीर्त्तने । १३ । १७ । १३६ । “वरो वराहो वरदो वरेण्यः सुमहास्वनः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वरेण्य वि।

श्रेष्ठम्

समानार्थक:प्रधान,प्रमुख,प्रवेक,अनुत्तम,उत्तम,मुख्य,वर्य,वरेण्य,प्रवर्ह,अनवरार्ध्य,परार्ध्य,अग्र,प्राग्रहर,प्राग्र्य,अग्र्य,अग्रीय,अग्रिय

3।1।57।2।3

क्लीबे प्रधानं प्रमुखप्रवेकानुत्तमोत्तमाः। मुख्यवर्यवरेण्याश्च प्रवर्होऽनवरार्ध्यवत्.।

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वरेण्य¦ न॰ वृ--एन्य।

१ कुङ्कुमे राजनि॰

२ प्रधाने

३ प्रार्थ-नीये च त्रि॰ अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वरेण्य¦ mfn. (-ण्यः-ण्या-ण्यं)
1. Chief, principal, pre-eminent.
2. Desirable, eligible. n. (-ण्य) Saffron. E. वृ to select, Una4di aff. एण्य |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वरेण्य [varēṇya], a. [वृ-एन्य Uṇ.3.98]

To be wished for, desirable, eligible; अनेन चेदिच्छसि गृह्यमाणं पाणिं वरेण्येन R.6.24.

(Hence) Best, most excellent, pre-eminent, most worthy or distingushed, chief; वेधा विधाय पुनरुक्तमिवन्दुबिम्बं दूरीकरोति न कथं विदुषां वरेण्यः Bv.2.158; तत् सवितुर्वरेण्य भर्गो देवस्य धीमही Rv.3.62.1; R.6.24,84. Bk.1.4; Ku.7.9; A. Rām.2.6.62. -ण्यः A particular class of deceased ancestors. -ण्यम् Saffron.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वरेण्य mfn. to be wished for , desirable , excellent , best among( gen. ) RV. etc.

वरेण्य m. a partic. class of deceased ancestors Ma1rkP.

वरेण्य m. N. of a son of भृगुMBh.

वरेण्य n. supreme bliss VP.

वरेण्य n. saffron L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a name of विघ्नेश्वर. Br. IV. ४४. ७०.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


VAREṆYA : One of the seven sons of Bhṛgu. The seven sons of Bhṛgu were Cyavana, Śuci, Aurva, Śukra Vajraśīrṣa, Savana, and Vareṇya. (M.B. Anuśāsana Parva, Chapter 85, Stanza 126).


_______________________________
*8th word in left half of page 831 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=वरेण्य&oldid=436821" इत्यस्माद् प्रतिप्राप्तम्