वर्ग
यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]
कल्पद्रुमः[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वर्गः, पुं, (वृज्यते इति । वृजी वर्ज्जने + घञ् ।) स्वजातीयसमूहः । (यथा, रघुः । २ । ४ । “व्रताय तेनानुचरेण धेनो- र्न्यषेधि शेषोऽप्यनुयायिवर्गः ॥”) समानधर्म्मिभिः प्राणिभिरप्राणिभिरुपलक्षितं वृन्दम् । यथा कवर्गः । अत्र कत्वखत्वादिना विजातीयत्वेऽपि स्थानसाम्यमस्ति । इत्यमर- भरतौ ॥ ग्रन्थपरिच्छेदः । यथा, -- “सर्गो वर्गपरिच्छेदोद्घाताध्यायाङ्कसंग्रहाः । उच्छ्वासः परिवर्त्तश्च पटलः काण्डमस्त्रियाम् । स्थानं प्रकरणं पर्व्वाह्रिकञ्च ग्रन्थसन्धयः ॥” इति त्रिकाण्डशेषः ॥ समानाङ्कद्वयस्य पूरणम् । तत्पर्य्यायः । कृतिः २ । वर्गे करणसूत्रं वृत्तद्वयम् । “समद्विघातः कृतिरुच्यतेऽथ स्थाप्योऽन्त्यवर्गो द्विगुणान्त्यनिघ्नः । स्वस्वोपरिष्टाच्च तथापरेऽङ्का- स्त्यक्त्वान्त्यमुत्सार्य्य पुनश्च राशिम् ॥ खण्डद्वयस्याभिहतिर्द्विनिघ्नी तत्खण्डवर्गैक्ययुता कृतिर्व्वा । इष्टोनयुग्राशिवधःकृति स्या- दिष्टस्य वर्गेण समन्वितो वा ॥” * ॥ अत्रोद्देशकः । “सखे नवानाञ्च चतुर्द्दशानां ब्रूहि त्रिहीनस्य शतत्रयस्य । पञ्चोत्तरस्याप्ययुतस्य वर्गं जानासि चेद्वर्गविधानमार्गम् ॥” न्यामः ९ । १४ । २९७ । १०००५ । एषां यथोक्तकरणेन जाता वर्गाः ८१ । १९६ । ८८२०९ । १००१०००२५ ॥ अथवा नवानां खण्डे ४ । ५ । अनयोराहतिः २० । द्बिनिघ्नी ४० । तत्खण्डवर्गैक्येन ४१ । युता जाता सैव कृति ८१ ॥ अथवा चतुर्द्दशानां खण्डे ६ । ८ । अनयोराहतिः ४८ । द्बिनिघ्नी ९६ । तत्खण्ड- वर्गौ ३६ । ६४ । अनयोरैक्येन १०० । युता जाता सैव कृतिः १९६ ॥ अथवा खण्डे ४ । १० । तथापि सैव कृतिः १९६ ॥ अथवा राशिः २९७ ॥ अयं त्रिभिरूनः पृथग्युतश्च २९४ । ३०० । अनयोर्घातः ८८२०० । त्रिवर्ग ९ युतो जातो वर्गः स एव ८८२०९ ॥ एवं सर्व्वत्रापि इति लीलावत्यां वर्गः ॥ (स्त्री, अप्सरोविशेषः । यथा, महाभारते । १ । २१७ । १५ । “अप्सरास्मि महाबाहो देवारण्यविहारिणी । इष्टा धनपतेर्नित्यं वर्गा नाम महावल ॥” मुनिशापात्ग्राहरूपिणीयं अर्ज्जुनात् शाप- मुक्तासीत् । एतद्वृत्तान्तन्तु तत्रैव द्रष्टव्यम् ॥)
अमरकोशः[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वर्ग पुं।
सजातीयैः_प्राणिभिरप्राणिभिर्वा_समूहः
समानार्थक:वर्ग
2।5।41।1।1
वृन्दभेदाः समैर्वर्गः सङ्घसार्थौ तु जन्तुभिः। सजातीयैः कुलं यूथं तिरश्चां पुन्नपुंसकम्.।
पदार्थ-विभागः : समूहः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः
वाचस्पत्यम्[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वर्ग¦ पु॰ वृज--{??}।
१ {??}तीयसमूहे अमरः। यस्य{??}वर्गः पशुवर्गः। स{??}नधर्मिभिः प्राण्यप्राणिभिः कृते
२ संघे च यथा कवर्गः चवर्गः। अत्र कत्वलत्वादिना[Page4850-a+ 38] विजातीयत्वेऽपि स्थानसाम्यमस्ति।
३ ग्रन्थपरिच्छेदे यथास्वर्गवर्गः पातालवर्गः।
४ अङ्कशास्त्रोक्ते समानाङ्कद्वयस्यपरम्परगुणने यथा द्विकस्य चत्वारि, त्रिकस्य नव, चतु-ष्कस्य षोडश इत्यादि।
“स्थाप्योऽन्त्यवर्गः”
“वर्गं मूलंपदं कृतिम्” इति च लीला॰। वृज--घञ्।
५ त्यागे। ग्रन्थपरिच्छेदाश्च बहुविधाः यथा
“सर्गोवर्गपलिच्छेदोद्घाता-ध्यायाङ्कसंग्रहाः। उच्छ्वासः परिवर्त्तश्च पटलः काण्ड-मस्त्रियाम्। स्थानं प्रकरणं पर्वाह्णिकञ्च ग्रन्थसन्धयः” त्रिका॰।
शब्दसागरः[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वर्ग¦ m. (-र्गः) A class, a tribe, a multitude of similar things, whether animate or inanimate; as Ka-varga, the class of guttural letters; Tri-varga, a class of three objects, (as love, duty, and wealth); the S4udra-varga, the S4udra tribe.
2. A chapter, a book, a section.
3. A square number, (in arithmetic.)
4. Strength. E. वृज् to quit, to except, (any thing else), aff. घञ् |
Apte[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वर्गः [vargḥ], [वृज्-घञ्]
A class, division, group; company, society, tribe, collection (of similar things); न्यषेधि शेषो- $प्यनुयायिवर्गः R.2.4; 11.7; so पौरवर्गः, नक्षत्रवर्गः &c.
A party, side; वर्गाबुभौ देवमहीधराणाम् Ku.7.53.
A category.
A class of words grouped together; as मनुष्य- वर्गः, वनस्पतिवर्गः &c.
A class of consonants in the alphabet; (as कवर्ग, चवर्ग etc.).
A section, chapter, division of a book.
Particularly, a subdivision of an Adhyāya in Ṛigveda.
The square power.
Strength.
Sphere, province.
The whole class of objects of worldly existence (धर्म, अर्थ and काम). -Comp. -अन्त्यम्, -उत्तमम् the last letter of each of the first five classes of consonants; i. e. a nasal. -अष्टकम् the eight groups of consonants i. e. the consonants collectively. -कर्मन् N. of an operation relating to square numbers. -घनः the cube of a square. ˚घातः the fifth power. -पदम्, -प्रूलम् the square root. -प्रकृतिः f. an affected square. -वर्गः the square of a square. -स्थ a. devoted to a party; partial.
Monier-Williams[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वर्ग m. (accented only in Nigh. )(fr. वृज्)one who excludes or removes or averts KaushUp.
वर्ग m. ( ifc. f( आ). )a separate division , class , set , multitude of similar things (animate or inanimate) , group , company , family , party , side (mostly ifc. e.g. चतुर्-, त्रि-व्See. ; often pl. for sg.) Ka1tyS3r. Pra1t. etc.
वर्ग m. ( esp. ) any series or group of words classified together (as मनुष्य-वनस्-पति-व्etc. ) , or a class or series of consonants in the alphabet (seven such classes being given , viz. क-वर्ग, " the class of Guttural letters " च-कार-व्, or च-व्, " the Palatals " Page924,1 ; ट-व्" the Cerebrals " ; त-व्" the Dentals " ; प-व्" the Labials " ; य-व्" the Semivowels " ; श-व्" the Sibilants " , and the aspirate ह्See. वर्ग-द्वितीयand -प्रथम) Pra1t. VarBr2S. Vop.
वर्ग m. everything comprehended under any department or head , everything included under a category , province or sphere of. VarBr2S.
वर्ग m. = त्रि-वर्ग(See. ) BhP.
वर्ग m. a section , chapter , division of a book , ( esp. ) a subdivision of an अध्यायin the ऋग्- वेद(which accord. to the mere mechanical division , contains 8 आष्टकs or 64 अध्यायs or 2006 वर्गs ; See. मण्डल)and a similar subdivision in the बृहद्-देवता
वर्ग m. (in alg. ) the square of a number Col. ( e.g. पञ्च-व्, square of five See. भिन्न-व्)
वर्ग m. = बल, strength Naigh. ii , 9
वर्ग m. N. of a country Buddh.