वर्चस्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वर्चस्¦ न॰ वर्च--असुन।

१ रूपे

२ शुक्रे

३ तेजसि

४ विष्ठा-याञ्च मेदि॰।

५ चन्द्रपुत्रे पु॰
“रोहिण्यामभवद्वर्च्चा वर्चम्बीयेन चन्द्रमा” वह्निपु॰। स्वार्थे क। विष्ठायाम् अमरः।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वर्चस् [varcas], n. [वर्च्-असुन्]

Vigour, energy, power.

Light, lustre, brilliance, splendour; स्वरेण वर्चसा चैव प्रेक्षितेन च वानर ...... व्यक्तिं वां नोपलक्षये Rām.4.12.31.

Form, figure, shape.

Ordure, feces.

Semen virile. -Comp. -ग्रहः constipation.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वर्चस् n. ( रुच्)vital power , vigour , energy , activity , ( esp. ) the illuminating power of fire or the sun i.e. brilliance , lustre , light RV. etc.

वर्चस् n. colour R. BhP.

वर्चस् n. splendour , glory Ka1v. Pur.

वर्चस् n. form , figure , shape L.

वर्चस् n. excrement , ordure , feces Ra1jat. Sus3r.

वर्चस् m. N. of a son of सोमMBh.

वर्चस् m. of a son of सु-तेजस्or सु-केतस्ib.

वर्चस् m. of राक्षवBhP. ( Sch. )

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--the राक्षस presiding over the month of Tapasya. भा. XII. ११. ४०.
(II)--a son of Soma by रोहिणी, a Vasava. Br. III. 3. २३; M. 5. २३; २०३. 6. वा. ६६. २२; Vi. I. १५. ११२.
(III)--a god of the Rohita गण. Br. IV. 1. ८५.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


VARCAS I : Son of Soma, one of the eight Vasus. Manoharā was the mother of Varcas. Abhimanyu, the son of Arjuna was the next birth of Varcas. (For further details see under Abhimanyu).


_______________________________
*3rd word in left half of page 831 (+offset) in original book.

VARCAS II : The son of Sucetas, a Brahmin born in the family of Gṛtsamada. This Varcas had a son called Vihavya. (M.B. Anuśāsana Parva, Chapter 30, Stanza 61).


_______________________________
*4th word in left half of page 831 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=वर्चस्&oldid=504133" इत्यस्माद् प्रतिप्राप्तम्