वर्जित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वर्जित [varjita], p. p.

Left out, excepted.

Abandoned, relinquished.

Excluded.

Deprived of, destitute of, without; as in गुणवर्जित.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वर्जित mfn. excluded , abandoned , avoided MBh. Ka1v. etc.

वर्जित mfn. (with instr. or ifc. )deprived of. wanting , without , with the exception of. Mn. MBh. etc.

वर्जित etc. See. p. 924 , col. 1.

"https://sa.wiktionary.org/w/index.php?title=वर्जित&oldid=240023" इत्यस्माद् प्रतिप्राप्तम्