वर्ज्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वर्ज्य [varjya], a.

To be avoided or shunned.

To be excluded or left out.

With the exception of. -र्ज्यम् A point in each lunar mansion during which no business should be undertaken (कुयोग).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वर्ज्य/ वर् mfn. to be excluded or shunned or avoided or given up Mn. MBh. etc.

वर्ज्य/ वर् mfn. ( ifc. )with the exception of , exclusive of. without MBh. Ma1rkP.

वर्ज्य/ वर् n. a stage in each lunar mansion during which no business should be begun W.

"https://sa.wiktionary.org/w/index.php?title=वर्ज्य&oldid=240054" इत्यस्माद् प्रतिप्राप्तम्