वर्णक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वर्णकम्, क्ली, (वर्णयतीति । वर्ण + ण्वुल् ।) हरि- तालम् । इति रत्नमाला ॥ गात्रानुलेपनयोग्यं पिष्टं घृष्टं वा सुगन्धिद्रव्यम् । इत्यमरः ॥ चन्द- नम् । इति शब्दरत्नावली ॥

वर्णकः, पुं, क्ली, (वर्ण + स्वार्थे संज्ञायां वा कन् ।) विलेपनम् । चन्दनम् । इति मेदिनी । के, १५२ ॥ (यथा, महाभारते । १३ । १११ । १०७ । “वर्णकादींस्तथा गन्धांश्चोरयित्वेह मानवः । छुछुन्दरित्वमाप्नोति राजन् ! लोभपरायणः ॥”)

वर्णकः, पुं, स्त्री, (वर्ण्यते रज्यतेऽनेनेति । वर्ण + घञ् । स्वार्थे कन् ।) हिङ्गुलहरितालकाचनीली- कादिः । इत्यमरभरतौ ॥ (यथा, आर्य्यासप्त- शत्याम् । १८९ । “कस्तां निन्दति लुम्पति कः स्मरफलकस्य वर्णकं मुग्धः । क्रो भवति रत्नकण्टकममृते कस्यारुचिरुदेति ॥”)

वर्णकः, पुं, (वर्णयति नृत्यादीन् विस्तारयतीति । वर्ण + ण्वुल् ।) चारणः । इति मेदिनी । के, ५२ । मण्डलम् । इति शब्दरत्नावली ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वर्णक नपुं।

गात्रानुलेपयोग्यसुगन्धिद्रव्यम्

समानार्थक:गात्रानुलेपनी,वर्ति,वर्णक,विलेपन

2।6।133।2।3

कर्पूरागुरुकस्तूरीकक्कोलैर्यक्षकर्दमः। गात्रानुलेपनी वर्तिर्वर्णकं स्याद्विलेपनम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वर्णक¦ mn. (-कः-कं)
1. Perfume for the person, especially pounded or ground.
2. The dress of an actor.
3. Sandal. mf. (-कः-का) A paint, a pigment, as indigo, orpiment, &c. m. (-कः)
1. A panegyrist, a bard, a poetical encomiast, by tribe and profession.
2. A circle, an orb. f. (-का)
1. Touch, standard, fineness or purity of gold.
2. A mantle.
3. A mask.
4. A paint. E. वर्ण् to colour, &c., ण्वुल् aff.; or वर्ण as above, कन् added.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वर्णकः [varṇakḥ], [वर्णयति, वर्ण्-ण्वुल्]

A mask, the dress of an actor.

A paint, colour for painting; नृपमौलिमरीचि- वर्णकैः खलु यस्याङ्घ्रियुगं विलिप्यते Śi.16.62; मया पुनरिह पर्वते सुलभाः पञ्चजातीया वर्णका आनीताः Nāg.2.24.

A paint, or anything used as an unguent or pigment; कुचतटे वैवर्ण्यमुपैति वर्णकम् Dk.2.5; एतैः पिष्टतमालवर्णकनिभैरालिप्तमम्भो- धरैः Mk.5.46; Bk.19.11; a fragrant ointment; Śi. 11.29.

A bard, panegyrist.

Sandal (the tree).

A letter, syllable.

A speaker; narrator (वक्ता); अपि रहसि कृतानां वाग्विहीनो$पि जातः सुरत- विलसितानां वर्णको वर्णको$सौ Śi.11.29.

A model or specimen. -का (also वर्णिका)

A mask.

A paint, colour for painting.

Fine gold.

A cloak, mantle.

कम् A paint, colour, pigment.

Sandal.

A chapter, division.

A circle, orb.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वर्णक mf( इका)n. painting , picturing , representing Ra1jat.

वर्णक m. a strolling player or singer L.

वर्णक m. a species of plant Sus3r.

वर्णक m. fragrant ointment L.

वर्णक m. N. of a man( pl. his descendants) g. उपका-दि

वर्णक m. or n. a model or specimen Katha1s.

वर्णक mf( इका)n. colour for painting , paint , pigment , unguent , anything for smearing on the body AitA1r. S3a1n3khGr2. etc. ( ifc. f( अका). )

वर्णक m. sandal L.

वर्णक m. a pencil or brush for painting or writing L.

वर्णक m. kind , description HParis3.

वर्णक m. a woman's fragrant ointment L.

वर्णक f( अकाor इका). fine gold , purity of gold L.

वर्णक n. a chapter , section of a book Nya1yam. Sch.

वर्णक n. a circle , orb HParis3.

वर्णक n. orpiment L.

वर्णक n. the red colouring or paint with which bride and bridegroom are marked at weddings , the painting of the bride by the bridegroom and of the bridegroom by the bride L.

वर्णक n. ( ifc. )a letter or syllable S3rutab.

"https://sa.wiktionary.org/w/index.php?title=वर्णक&oldid=504135" इत्यस्माद् प्रतिप्राप्तम्