वर्णन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वर्णनम्, क्ली, (वर्ण स्तुतौ विस्तारे रञ्जनादौ + ल्युट् ।) स्तवनम् । (यथा, भागवते । १० । ७४ । ३० । “इत्थं निशम्य दमघोषसुतः स्वपीठा- दुत्थाय कृष्णगुणवर्णनजातमन्युः । उत्क्षिप्य बाहुमिदमाह सदस्यमर्षी संश्रावयन् भगवते परुषाण्यभीतः ॥”) विस्तरणम् । शुक्लादिवर्णयोजनम् । दीपनम् । इति वर्णधातोर्भावेऽनट्प्रत्ययेन निष्पन्नम् ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वर्णन¦ n. (-नं)
1. Describing, expatiating, explaining, pointing out qua- lities or excellencies, &c.
2. Colouring, painting, writing. f. (-ना) Praise, panegyric, E. वर्ण् to colour, युच् and टाप् affs. [Page633-a+ 60]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वर्णनम् [varṇanam] ना [nā], ना [वर्ण्-ल्युट्]

Painting.

Description, delineation, representation; स्वभावोक्तिस्तु डिम्भादेः स्वक्रिया- रूपवर्णनम् K. P.1.

Writing.

A statement, an assertion.

Praise, commendation. (-ना only in this sense.)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वर्णन n. the act of painting , colouring etc.

वर्णन n. delineation , description , explanation Ka1v. Pur. Katha1s. etc.

वर्णन n. writing MW.

वर्णन n. embellishment , decoration ib.

"https://sa.wiktionary.org/w/index.php?title=वर्णन&oldid=240217" इत्यस्माद् प्रतिप्राप्तम्