वर्णविपर्यय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वर्णविपर्यय/ वर्ण--विपर्यय m. the change or substitution of one letter for another MW.

"https://sa.wiktionary.org/w/index.php?title=वर्णविपर्यय&oldid=240366" इत्यस्माद् प्रतिप्राप्तम्